________________
245 जलहिम्मि दिवजोएण । संपरफलइखंडो उत्तिनो सत्तरं तेण ॥१७९॥ जलनिहितडम्मि तत्तो तावसकुमरेण आसमपयम्मि । नीओ तत्य यदिट्ठा कणगवई तो कुमारेण ॥१८०॥ पुट्ठा य कहिं खिचा तेणं, सा कहइ पव्वए, तत्वो। पमुइयचित्तो पत्तो कुलवइणो पायमूलम्मि॥१८१॥ कुमरो वंदणपुव्वं आलावं किंचि तेण सह काउं । उवविठ्ठो तो भणिओ कुलवइणा तुम्ह भज्जेसा ॥१८२॥ तो भणियं | कुमरेण आम, तो कुलवइ कहइ एवं । जलनिहितडम्मि दिट्ठा उब्बंधती इहप्पाणं ॥१८३।। पडिसिद्धाअम्हेहिं कहिय च इमीए वल्लहो तुज्झ । मिलिही इहेव तइए दिणम्मि, जायं च तंसव्वं ॥१८४॥ भयवं ! अणुग्गहो मे विहिओ तुम्हेहिं परहियरएहिं । इच्चाइ जंपिऊणं पत्तो कुमरो पियापासे ॥१८५॥ भणियं य तेण सुंदरि ! विहिणो सच्छंदचारिणो चरियं । एयं तं जं सत्थे निसुणिज्जइ पुव्वमुणिकहियं ॥१८६॥ विडइ संघडियंपि हु पुणोवि संघडइ विडियं संत । संघडणविहडणावावडेण विहिणा जणो नडिओ॥१८७॥ पुव्वभ्रात्रा स क्षिप्तो जलधौ दैवयोगेन । संप्राप्तफलकखण्ड उत्तीर्णः सत्वरं तेन ॥१७९॥ जलनिधितटे ततस्तापसकुमारणाश्रमपदे । नीतस्तत्र | च दृष्टा कनकवती ततः कुमारेण ॥१८०॥ पृष्टा च क्व क्षिप्ता तेन, सा कथयति पर्वते, ततः । प्रमुदितचित्तः प्राप्तः कुलपतेः पादमूले ॥१८१।। कुमारो वन्दनपूर्वमालापं किञ्चित् तेन सह कृत्वा । उपविष्टस्ततो भणितः कुलपतिना तव भाषा ? ॥१८२॥ ततो भाणितं कुमारेणाम, ततः कुलपतिः कथयत्येवम् । जलनिधितटे दृष्टोद्वध्नन्तीहात्मानम् ॥१८३॥ प्रतिषिद्धाऽस्माभिः कथितं चास्यै वल्लभस्तव । मेलिध्यतीहैव तृतीये दिने, जातं च तत् सर्वम् ॥१८४॥ भगवन् ! अनुग्रहो मे विहि तो युष्माभिः परहितरतैः । इत्यादि जल्पित्ता प्राप्तः कुमारः प्रियापावे ॥१८५।। भाणतं च तेन सुन्दरि ! विधेः स्वच्छन्दचारिणश्चरितम् । एतत्तद् यच्छास्ने श्रूयते पूर्वमुनिकथितम् ॥१८६॥ विघटते संघटितमपि खलु पुनरपि संघटते विघटितं सत् । संघटनविघटनव्याप्तेन विधिना जनो नटितः ॥१८७॥ पूर्वभवोपार्जितगुरुदुष्कृतवशवर्तिनो
*** NetPM
Bain Educ
a
tional
For Personal & Private Use Only
jainelibrary.org