________________
1१२२||
244 यव्वो। इतियदिणाइंसिरसा पडिच्छिया तस्स इय आणा ॥१७०॥ किंतु न सीलभंसो तेण कओ अम्ह इय गुणो तस्स । तुम्ह पसासु०च०
मका एणिण्डिं संजायं सुत्वपम्हाचं ॥१७॥ तो कुमरेणं भणियं जुत्तं तुम्हाण संपयं गंतुं । नियनियजणयगिहेसु जम्हा भयणीउ मह तुम्हे ॥१७२।। ताउ मनंति कह क्त्ववच्चिमो तबिमाणरहियाओ । तो कुमरसुमरणेण विजासिद्धो लहुं पत्तो ॥१७॥आरोविउ विमाणेताओ सो नेइ नियनियमिहेसु । तह कणगवईचेडीसहिय कुमरंपि तग्गेहे ॥१७४॥ तो विज्जाहरमरणाइवइयरं साहिऊण दासीएभणियं निभयहियया सम्मं अनुवचहि कुमारं ॥१७५॥ तोकणगवई जंपइ दुबलहिययाए इत्तियदिणाणि । तुम्हं परिचरणार नाहमए वंचियो अप्पा ॥१७॥ वह अस्थि तस्स बंधू अइप्पयडोत्ति कंपइ मण मे। मा भाहि भणइ कुमरो बंधुदसं सोविलहुं लहिही ॥१७७।। तो नेहसारसरिसं खणं ममे तहिं चिय पसुत्तो। कणगवईए सहिओ उक्खित्तो गयणमग्गम्मि ॥१७८॥ तच्छुल्लभाउणा सो खित्तो ॥१६९॥ आगन्तव्यं तवं च प्रेक्षणकक्षणः क्षणं विधातव्यः । इयदिनानि शिरसा प्रतीष्टा तस्येयमाज्ञा ॥१७०॥ किन्तु न शीलभ्रंशस्तेन कृतोऽस्माकमिति गुणस्तस्य । सुष्माकं प्रसादनेदानीं संजातं सौस्थ्यमस्माकम् ॥ ततः कुमारेण भणितं युक्तं युष्माकं सांप्रतं गन्तुम्। निज|| निजजनकगृहेषु यस्मादमिन्यो मम यूयम् ॥१७२॥ ता भणन्ति कथं तत्र व्रजामस्ताद्विमानरहिताः ? । ततः कुमारस्मरणेन विद्यासिद्धो लधु | प्राप्तः ॥१७३॥ आरोग्य विमाने ताः स नयति निननिजगृहेषु । तथा कनकवीचेटीसहितं कुमारमपि तद्नेहे ॥१७४॥ ततो विद्याधरमरणादिव्यतिकरं कथावित्वा दास्या । माणितं निर्भयहृदया सम्यगनुवर्तस्व कुमारम् ॥१७॥ ततः कनकवती जल्पति दुर्बलहृदयययद्दिनानि ।
तव परिचरगायां नाव! म्या वञ्चित आत्मा ॥१७६॥ तथाऽस्ति तस्य बन्धुरतिप्रचण्ड इति कम्पते मनो मे । मा भैषीणति कुमारो बन्धुSI दशां सोऽपि स्पषसे ॥ ततः स्नेहसारसदृशं क्षणं गमयित्वा तत्रैव प्रसुप्तः । कनकवत्या सहित उत्क्षिप्तो गगनमागें ॥१७८॥ तत्क्षुद्र-॥१॥१२२॥
For personal & Private Use Only
0000000000000000000
soo
Adv.jainelibrary.org