________________
243 कुट्टिमतले लुलती एएण हढा निया रने ॥ उम्गीरिओ ममोवरि जमजीहादीहतरलकरवालो । मरणभयकंपिरा भभिया एएण पावण ॥१६२।। जइ मनसि मह वयणं तो जीयं तुज्झ इयरहा नेय। किंतं कहेहि भणिए तेण इमं साहियं मज्य ॥१६शाजह पन्नत्ती विज्जा पारद्धा साहिउं मए तत्थ । जावम्मि कीरमाणे छम्मासे जाव पइदियहं ॥१६॥ समवयसमवन्नसलक्खणाहि तरुणीहिं रायकनाहिं। विहियव्वं पिच्छणयं पुरओ पन्नत्तिदेवीए ॥१६५||ता एक्का ताव तुमं पइदियह एज्ज मह विमाणेण । तह पुरिससंगमोवि हु विहियच्चो मह अणुनाए॥१६६॥ कहियव्वं च न कस्सवि एवं इय कारिया य सवहसयं । सिक्खविया ई वीणं अनाउवि तिमि कुमरीओ ॥१६७॥मन्नावियाउ वयणं जहेब हं तह कलाउ सिक्खविया । भणियं च ताण समुहं जह तुम्हाणं विमाणाई॥१६८॥ देवीअहिटियाई ।। जत्थ व तत्थ व निसाए एर्टिति । आरुहिय ताई मिग्यं पन्नत्तीदेविभवणाम्म ॥१६९।। आगंतव्वं तत्य य पिच्छणयछणो खणं विहेण्ये ॥१६॥ उद्गीणों ममोपरि यमजिहवादीर्घतरल करवालः । मरणभयकम्पनशीलाहं भाणितैतेन पापेन ॥१२॥ यदि मन्यसे मम वचनं ततो जीवितं तवेतरथा नैव । किं तत् कथय भणिते तेनेदं कथितं मम ॥१६॥ यथा प्रज्ञप्तिविद्या प्रारब्धा साधयितुं मया तत्र जापे क्रियमाणे षण्मासान् यावत् प्रतिदिवसम् ॥१६॥ समवयःसमवर्णसलक्षणामिस्तरुणीभी राजकन्याभिः । विधातव्यं प्रेक्षणकं पुरतः प्रज्ञप्तिदेव्याः॥१६॥| तस्मादका तावत्त्वं प्रतिदिवसमेया मम विमानेन । तया पुरुषसंगमोऽपि खलु विधातव्यो ममानुज्ञया ॥१६६॥ कययितव्यं च न कस्याप्येतदिति कारिता च शपथशतम् । शिक्षिताहं वीणामन्या अपि तिमः कुमार्यः ॥१६७॥ मानिता वचनं यवाहं तथा कलाश्च शिक्षिताः भिणितं च तासां संमुखं यथा युष्माकं विमानानि ॥१६८॥ देव्यतिष्ठितानि यत्र वा तत्र वा निशि एष्यन्ति । आरुष तानि शीघ्रं प्रज्ञप्तिदेवीमक्ने
१. तुम्हेहि ताई सहि ।
कन्सन्स
in Education
For Personal & Private Use Only
Jainelibrary.org