SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ 24 सु०० ।१२१ & & ददळं ॥१५२।। तो हसिऊणं भणियं पयडीहोऊण तेण कुमरेण । रेरे ! अविजकुलहर ! विज्जाहर ! किन लज्जेसि॥१५॥ खL 1SIOका उग्गीरंतो इत्थिवइत्थं हयासलोयाण । पच्चक्सपिच्छिराण तहत्तणो पंचभूयाणं? ॥१५४॥ किश्च । सुत्तम्मत्तपमत्ते वाले महिलायणे य जो पुरिसी । पहरइ मुक्कमज्जायसेहरो सो अदहव्वो ॥१५५॥तुज्झवि उवरि खम्ग कड्ढंतो को न लज्जइ सयन्नो । इत्थियणमज्झयारे जो सुहडत्तं पयासेसि ?||१५६॥ किंपुण जह तह दुट्ठाण निम्गहो खत्तिएहिं कायव्वो। ता न हबसि तुममिहिं भणिहिसि क्त्ता नमे कहिया ॥१५७॥ एवं भणि कुमरो कोसाओ कड्ढए तो खम्गं । सोविगहिउम्गखग्गो वलेइ तस्सुवरि कोवेण ॥१५८||आवडिओ संगामो कुमरेणं निहणिओ स दुट्टप्पा । तो हिट्ठाओ ताओ तित्रिवि कनाओ तस्सरणं ॥ पत्ताओ भणति तयं अम्हे एएण| | वयणबद्धाओ । मोयावियाउ तुमए, तो कुमरोभणइ कह तस्स ॥१६०॥ वयणच्छलम्मि पडिया, एगा तो कहइ नियपिउगिहम्मि । दूरीभूतः सोऽपि परिजनस्तं तथा दृष्टा ॥१५२॥ ततो हसित्वा मणितं प्रकटीभूतेन तेन कुमारेण । रेरे ! अविद्याकुलगृह ! विद्याधर ! किं न लजसे ॥१५३॥ खड्गमुनिरन् स्त्रीवधार्थ हताशलोकेषु । प्रत्यक्षदर्शनशीलेषु तथात्मनः पञ्चभूतेषु ! ॥१५४॥ सुप्तोन्मत्तप्रमत्ते बाले महिलाजने च यः पुरुषः । प्रहरति मुक्तमर्यादशेखरः सोऽद्रष्टव्यः ॥१५५।। तवाप्युपरि खनं कर्षन् को न लज्जते सकर्णः । स्त्रीजनमध्ये यः सुभटत्वं प्रकाशयास ! ॥१५६॥ किन्तु यथा तथा दुष्टानां निग्रहः क्षत्रियैः कर्तव्यः । तस्मान्न भवसि त्वमदानी, मणिप्यसि वाती न मे कथिता ॥ एवं भणित्वा कुमारः कोषात् कर्षति ततः खङ्गम् । सोऽपि गृहीतोपखको वलते तस्योपरि कोपेन ॥१५८॥ आपतितः संग्रामः, कुमारेण निहतः स दुष्टात्मा। ततोऽधस्तस्तास्तिसोऽपि कन्यास्तच्छरणम् ॥१५९॥ प्राप्ता मणन्ति तं क्यमेतेन वचनबद्धाः । मोचितास्त्वया ततः कुमारो भणति कथं तस्य ॥१९॥ वचनच्छले पतिताः, एका ततः कस्यति निजपितृगृहे । कुट्टिमतले लोठन्त्यतेन हठानीतार. १२१॥ * NMNNN&& Main Educa t ional For Personal & Private Use Only ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy