________________
Jain Education
220
मिगसाहिज्जा सक्केमि न सेविडं कीवो ॥ ११८ ॥ उक्तं च-
“ महद्भिः पापात्मा विरलमपि सङ्गं न लभते, वियोगं प्राप्नोति क्षणमपि न तैः पुण्यसहितः । अतः किञ्चित् पापं सुकृतमपि शङ्के स्वविषये, भवद्भिः संसर्गः कथमथ कथं चैष विरहः १ ॥
एवं च ठिए धम्मस्स जस्स मह अत्थि जोग्गया सामि ! । तव्विसर आएसो मह दिज्जउ तो मुणी आह ॥ ११९॥ अरहंतो चिय देवो जीवाइपयत्थसत्य सद्दहणं । अहिगयतत्तो य गुरू इइ सम्मत्तं पयत्तेण ॥ १२० ॥ जावज्जीवं संकाकंखापामुक्खदोसपरिमुकं । भो नरवर ! परिपालसु जइ सिवसोक्खं लहु महसु ॥ १२१ ॥ तो मंतिणा समं चिय पडिवन्नं तं विहीए नरवइणा । पुणरवि सविसेसं चिय पत्रविए तस्सख्वम्मि ॥ १२२ ॥ भणइ निवो मह कल्लाणकुलहरं को इमो मिगो नाह ! | कहइ गुरू तुह मित्तं पुत्रभवे माहणो आसि || १२३ || सो मरिऊणं जक्खो अन्नाणतवेणिमो समुप्पन्नो । पुव्वभवन्भासाओ पीई तुह दंसणे जाया ॥ १२४ ॥ भद्दगभावो जाओ इमस्स मह दंसणाओ इह निच्च । काऊण हरिणरूत्रं तो इमिणा ववसियं एयं ।। १२५ ।। तो नक्खो पञ्चक्खो होऊणं भणइ मुणिवरं एवं प यस्य ममास्ति योग्यता स्वामिन् ! । तद्विषय आदेशो मम दीयतां ततो मुनिराह ॥ ११९ ॥ अर्हन्नेव देवो जीवादिपदार्थसार्थश्रद्धानम् । अधिगततत्त्वश्च गुरुरिति सम्यक्त्वं प्रयत्नेन ॥१२०॥ यावज्जीवं शङ्काकाङ्क्षाप्रमुखदोषपरिमुक्तम् । भो नरवर ! परिपालय यदि शिवसौख्यं लघु काः ॥ १२१ ॥ ततो मन्त्रिणा सममेव प्रतिपन्नं तद् विधिना नरपतिना । पुनरपि सविशेषमेव प्रज्ञापिते तत्स्वरूपे ॥ १२२ ॥ भणति नृपो मम कल्याणकुलगृहं कोऽयं मृगो नाथ ! । कथयति गुरुस्तव मित्त्रं पूर्वभवे ब्राह्मण आसीत् ॥ १२३॥ स मृत्वा यक्षोऽज्ञानतपसाऽयं समुत्पन्नः । पूर्वभवाभ्यासात् प्रीतिस्तव दर्शने जाता ॥ १२४॥ भद्रकभावो जातोऽस्य मम दर्शनादिह नित्यम् । कृत्वा हरिणरूपं ततोऽनेन
For Personal & Private Use Only
inelibrary.org