________________
मु००
मक०
221 सम्मत्तं मएवि तुह पायमूलम्मि ॥१२६।। अन्नपि धम्मविसयं सिक्खं संपाविउं मुणिसयासे । नमिऊण नियट्ठाणे वच्चइ जक्खो नलनिवोवि ॥१२७॥ अह राया जिणपडिमं कारेउं पूयए तिकालंपि । जिणपवयणम्मि उच्छप्पणाउ कारेइ विविहाओ ॥१२८॥ सकारइ सम्माणइ साहुजणं कुणइ तह य तब्बयणं । तह साइम्मियलोयं मन्नइ बंधुंव पुत्व ॥१२९॥ मंतीवि मंतितिलओ एवं चिय कुणइ जिणमय धम्म । नलनरवइणा सययं मनिज्जतो गमइ कालं ॥१३०॥ अह मंतितिलयमंती कयाइ बहुवाहिविगुरियसरीरो । पञ्चक्खाओ विज्जेहिं उज्जओ धम्ममग्गम्मि ॥१३॥ परिवायगवेसधरेणिक्केण तह कहंपि पडियरिओ । जह जाओ नीरोगो वहइ तो पक्खवायंसे ॥१३२॥ भोयणवत्थाई हिं उवयरइ य सो य कहइ नियधम्म । अप्पडिकलंतो धुत्ताए जिणदेसियं मम् ॥१३३॥ अह बढ़ते व्यवसितमेतत् ॥१२५॥ ततो यक्षः प्रत्यक्षो भूत्वा भणति मुनिवरमेवम् । प्रतिपन्नं सम्यक्त्वं मयापि तव पादमूले ॥१२६॥ अन्यामपि | धर्मविषयां शिक्षा संप्राप्य मुनिसकाशे । नत्वा निजस्थाने व्रजति यक्षो नलनृपोऽपि ॥१२७॥ अथ राजा जिनप्रतिमा कारयित्वा पूजयति त्रिकालमपि । जिनप्रवचने उसपणाः कारयति विविधाः ॥१२८॥ सत्कारयति सम्मानयति साधुजनं करोति तथा च तद्वचनम् । तथा साधमिकलोकं मन्यते बन्धुमिव पुत्रमिव ॥१२९॥ मन्त्र्यपि मन्त्रितिलक एवमेव करोति जिनमतं धर्मम् । नलनरपतिना सततं मान्यमानो गमयति कालम् ॥१३०॥ अथ मन्त्रितिलकमन्त्री कदाचिद् बहुव्याधिविधुरितशरीरः । प्रत्याख्यातो वैद्यैरुचतो धर्ममागें ॥१३१॥ परिब्राजकवेषधरेणैकेन तथा कथमपि प्रतिकृतः । यथा जातो नीरोग्ये वहति ततः पक्षपातं तस्य ॥१३२॥ भोजनवस्त्रादिभिरुपचरति च स च
कथयति निजधर्मम् । अप्रतिकूलयन् धूर्ततया जिनदेशितं मार्गम् ॥१३॥ अथ वर्धमाने प्रणये नयति सममात्मना नरपतिम् । तमास्थाने 124 पृच्छति ततो नरेन्द्रः किमेतदिति ! ।।१३४॥ स मणतीदृशस्तादृशोऽयं गुरुगुणगणपूर्णः । भणति नरेन्द्र एतत्प्रशंसने मलिनयसि सम्यक्त्वम्
t ional
Down
।।१२८॥
Jhin Educa
For Personal & Private Use Only
D
ainelibrary.org