________________
o0
222पणए नेइ समं अप्पणा नरवइस्स । तं अत्थाणे पुच्छइ तओ नरिंदो किमयति ? ॥१३४॥ सो भणइ एरिसो तारिसो इमो गरुयगुणगणग्यवियो । भणइ नरिंदो एयप्पसंसणे मलयसे सम्म ॥१३५।। तहवि हुन पक्खवायं सो मुयइ पयंपए नहा एयं । संतगुणकित्तणाओ सम्मत्ते मयलणा कह णु ?॥१३६॥ इय एवं वटुंते पुहइठाणाओ आगओ लेहो । नरनाहचारपुरिसेहिं पेसिओ रायपासम्मि ॥१३७।। इह नाह ! इओ पुरिसो परिवायगवेसधारओ एगो । वन्नेणसामवन्नो वएण पणतीसवच्छरिओ ॥१३८॥ विज्जो तह वायालो पट्टवियो तुघायणनिमित्तं । नीलेण राइणा, तग्गहम्मि जत्तो विहेयञ्चो ॥१३९॥ वो एगते राया लेहायरियअप्पियं तयं लेहं । वाएऊणं सम्म फाडे कुणइ खंडाई ॥१४०॥ अह रायाएसेणं अत्याणाओ स जाव मल्लेहिं । वाहाओवालिऊणं आढत्तो चारयं नेउं ॥१४१।। ता कंकलोहमयकत्तिया तओ निवडिया धरणिवट्टे । दिहा जण रायस्स अप्पिया झचि मल्लेहि ॥१४२।। | तो भणइ नरवरिंदो किं रे ! एयं, भणेइ सो तत्तो । जं किंपि मुणइ देवो भणइ अमच्चं तओ राया ॥१४॥ मह अत्थाणे आणसि ॥१३५।। तथापि खलु न पक्षपातं स मुञ्चति प्रजल्पति तथैतत् । सद्गुणकीर्तनात् सम्यक्त्वे मलिनता कथं नु: ॥१३६॥ इत्येवं वर्तमान पृथिवीस्थानादागतो लेखः । नरनाथचारपुरुषैः प्रेषितो राजपाचें ॥१३७॥ इह नाथ ! इतः पुरुषः परिव्राजकवेषधारक एकः । वर्णेन श्यामवर्णो वयसा पञ्चत्रिंशद्वत्सरिकः ॥१३८॥ वैद्यस्तथा वाचालः प्रस्थापितस्त्वद्घातननिमित्तम् । नीलेन राज्ञा, तहहे यत्नो विधातव्यः ॥१३९॥ तत एकान्ते राजा लेखाचार्यार्पितं तं लेखम् । वाचयित्वा सम्यक् स्फाटयित्वा करोति खण्डानि ॥१४०॥ अथ राजादेशेनास्थानात् स याव|न्मल्लैः । बाहू वालयित्वाऽऽरब्धश्चारकं नेतुम् ॥१४१॥ तावत्ककलोहमयकर्तरी ततो निपतिता धरणिपट्टे । दृष्टा जनेन राज्ञोऽर्पिता झटिति मल्लैः ॥१४२॥ ततो मपति नरवरेन्द्रः किरे ! एतत् , मणति स ततः । यत्किमपि जानाति देवो भणत्यमर्त्य ततो राना ॥१४३॥
|
Homenormo
Jain Education Intematonal
For Personal & Private Use Only
hinelibrary.org