________________
223
सु०च०॥
१५९
पयडसि तुल्लं गुणेहिं साहणं । जिणवयणभावियाणं एवं एयं दुरायारं?॥१४४॥ किञ्च। परपासंडिपसंसं जिणपडिकुटुं तए कुणंतेण ।। नियसम्मत्तं मह जीवियं च इह दोवि गमियाइं ॥१४॥इय बहुयं तं निभच्छिऊण सिक्खाकर य एयस्स। ठावइ अन्न लेइ य सच
मकर | स्सं किंपि मोत्तूण ॥१४६।। तो चिंतिउ अमच्चो पडिकूलंतस्स मज्झ जिणवयणं । थेवमिणं, मुणिपासे तो पडिवज्जित्तु पच्छित्त । पडिवज्जइ गिहिधम्म पालइ सम्म दुवालसविहंपि । तं नाउमप्पइ निवो खमावि तस्स सव्वस्सं ॥१४८॥इचोयि घायगोवि ह नलरायं भणइ भावो इण्डिं । पडिवनो जिणदिक्खं जं जुत्तं होइ तं कुणसु ॥१४९॥ भणइ नरिंदो मल्ले बाहुजुयं सज्जिङ मुयह एयं । भणइ मरंतो एवं एसो मुको मए तहवि ॥१५०।। अह चिंतइ नरनाहो सिक्खवियव्वो स ताव नीलनिवो । जायइ बहुजीववहो सयं च विम्महताणं ॥१५॥ पुचि कयमिगरूवं तो तं जक्खं मणे करेऊण । पोसहसालाए करेइ अट्ठमं सो तओ जक्खो ॥१५२॥ ममास्थाने आनयसि प्रकटयसि तुल्यं गुणैः साधूनाम् । जिनवचनभावितानामेवमेष दुराचारः ! ॥१४४॥ परपाखण्डिप्रशंसां जिनप्रतिकूला त्वया कुर्वता । निनसम्यक्त्वं मम जीवितं चेह द्वे अपि गमिते ॥१४५॥ इति बहु तं निर्भर्म्य शिक्षाकृते चैतस्य । स्थापयत्यन्य लाति च सर्वस्वं किमपि मुक्त्वा ॥१४॥ ततश्चिन्तयित्वाऽमर्त्यः प्रतिकूलयतो मम जिनवचनम् । स्तोकमिदम्, मुनिपाधै ततः प्रतिपद्य प्रायश्चित्तम् ॥१४७॥ प्रतिपचते गृहिधर्म पालयति सम्यग्द्वादशावधमपि । तज्ज्ञात्वाऽर्पयति नृपः क्षमायत्वा तस्य सर्वस्वम् ॥१४८॥ इतोऽपि घातकोऽपि खलु नलराज भणति भावत इदानीम् । प्रतिपन्नो जिनदीक्षां यद् युक्तं भवति तत्कुरु ॥१४९॥ मणति नरेन्द्रो मल्लान् बाहुयुगं | सज्जयित्वा मुञ्चतैतम् । भणति प्रियमाण एवमेष मुक्तो मया तथापि ॥१५०॥ अथ चिन्तयति नरनाथः शिक्षयितव्यः स तावन्नीलनृपः । बायते बहुबीववधः स्वयं च तं विगृह्णताम् ॥१५१॥ पूर्व कृतमृगरूपं ततस्तं यक्ष मनसि कृत्वा । पौषधशालायां करोत्यष्टमं स ततो यक्षः | १६९।
0000000
JainEducatal
o nal
For Personal Private Use Only
sinelibrary.org