SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 219 पडिबंधो ? ॥११०॥ ता इतियकालं मे मुहाइ गमिया नराइसामग्गी । पुञ्चपुरिसाणुचिन्ने संपइ मग्गम्मि लम्गिस्सं ॥१११।। इय | सुचना भणिउं हरिविक्कमकुमरं रज्जे ठवेवि सुइलागे । दाऊण धणं धम्मे जाओ समणो स एस अहं।।११२।। नियअणुहूयं जइवि हु साहिज्जत १५७/ जणेइ लहुयत्तं । तुम्हारिसेसु नरवर ! चिय गुणकारण होइ ।।११३॥ तो कम्मिंधणअनलेणिमिणा चरिएण नलनरिंदस्स । उज्जोइयाउ झीण मणाउ अनाणसंतमसं ॥११४॥ तो भणइ महासत्ताण नाह ! तुम्हारिसाण तुटुंति । निवलच्छिबंधसंबंधबंधणाणीह जइ तहवि॥११५।। घणकम्मनिविडवंधणबद्धाणं विगयसुद्धसद्धाणं । अम्हारिसमुद्धाणं दूरे सद्धम्मबुद्धीवि॥११॥ दुरतरणं सुगुरूण संगमो किंतु नाह ! अइगरुयं । मबे समज्जियं चिय पुग्नं पावपि पुव्वभवे ॥११७॥ तेग तुह पायकमलं कमलसरं पिव मरुम्मि पणएण। लद्धं स्वच्छन्दम् ॥१०८॥ प्रतिसमबगलत्यायुषि निरुपक्रमेऽपि स्थिरबुद्धिः । येषां तेषां विद्युतो दुष्करा नो स्थिरत्वाशा ॥१०९॥ इति ज्ञात्वा| ऽसारं सर्व संसारविलसितमिदानीम् । विषयसुखाभासे चञ्चले को हन्त ! प्रतिबन्धः । ॥११०॥ तस्मादेतावत्कालं मया मुधा गमिता नरादिसामग्री । पूर्वपुरुषानुचीर्णे संप्रति मार्गे लगिष्यामि ॥१११॥ इति भणित्वा हरिविक्रमकुमारं राज्ये स्थापयित्वा शुभलग्ने । दत्त्वा धनं धर्मे जातः श्रमणः स एषोऽहम् ॥११२॥ निजानुभूतं यद्यपि खलु कथ्यमानं जनयति लघुत्वम् । युष्मादृशेषु नरवर ! तदेव गुणकारणं भवति ॥११॥ ततः कर्मेन्धनानलेनानेन चरितेन नलनरेन्द्रस्य । उयोतितात् क्षीणं मनसोऽज्ञानसंतमसम् ॥११४॥ ततो भणति महासत्त्वानां नाश ! युप्माइरखनां चुठान्ति । नृपलक्ष्मीकधसंबन्धबन्धनानीह यदि तथापि ॥११५॥ घनकर्मनिबिडबन्धनबद्धानां विगतशुद्धश्रद्धानाम् । अस्मादृशमुग्धानां दूरे सद्धर्मबुद्धिरपि ॥११६॥ दूरतरं मुगुरूणां संगमः किन्तु नाथ ! अतिगुरु । मन्ये समर्जितमेव पुण्यं पापमपि पूर्वभवे ॥११७॥ तेन तव पादकमलं कमन्सर इव मरौ प्रणयेन । लब्धं मृगसाहाय्याच्छक्नोमि न सेवितुं क्लीवः ॥११८॥ एवं च स्थिते धर्मस्य ॥8॥१५७१ JanEducaIAlond Crya For Personal Private Use Only ary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy