________________
219
पडिबंधो ? ॥११०॥ ता इतियकालं मे मुहाइ गमिया नराइसामग्गी । पुञ्चपुरिसाणुचिन्ने संपइ मग्गम्मि लम्गिस्सं ॥१११।। इय | सुचना
भणिउं हरिविक्कमकुमरं रज्जे ठवेवि सुइलागे । दाऊण धणं धम्मे जाओ समणो स एस अहं।।११२।। नियअणुहूयं जइवि हु साहिज्जत १५७/
जणेइ लहुयत्तं । तुम्हारिसेसु नरवर ! चिय गुणकारण होइ ।।११३॥ तो कम्मिंधणअनलेणिमिणा चरिएण नलनरिंदस्स । उज्जोइयाउ झीण मणाउ अनाणसंतमसं ॥११४॥ तो भणइ महासत्ताण नाह ! तुम्हारिसाण तुटुंति । निवलच्छिबंधसंबंधबंधणाणीह जइ तहवि॥११५।। घणकम्मनिविडवंधणबद्धाणं विगयसुद्धसद्धाणं । अम्हारिसमुद्धाणं दूरे सद्धम्मबुद्धीवि॥११॥ दुरतरणं सुगुरूण संगमो किंतु नाह ! अइगरुयं । मबे समज्जियं चिय पुग्नं पावपि पुव्वभवे ॥११७॥ तेग तुह पायकमलं कमलसरं पिव मरुम्मि पणएण। लद्धं स्वच्छन्दम् ॥१०८॥ प्रतिसमबगलत्यायुषि निरुपक्रमेऽपि स्थिरबुद्धिः । येषां तेषां विद्युतो दुष्करा नो स्थिरत्वाशा ॥१०९॥ इति ज्ञात्वा| ऽसारं सर्व संसारविलसितमिदानीम् । विषयसुखाभासे चञ्चले को हन्त ! प्रतिबन्धः । ॥११०॥ तस्मादेतावत्कालं मया मुधा गमिता नरादिसामग्री । पूर्वपुरुषानुचीर्णे संप्रति मार्गे लगिष्यामि ॥१११॥ इति भणित्वा हरिविक्रमकुमारं राज्ये स्थापयित्वा शुभलग्ने । दत्त्वा धनं धर्मे जातः श्रमणः स एषोऽहम् ॥११२॥ निजानुभूतं यद्यपि खलु कथ्यमानं जनयति लघुत्वम् । युष्मादृशेषु नरवर ! तदेव गुणकारणं भवति ॥११॥ ततः कर्मेन्धनानलेनानेन चरितेन नलनरेन्द्रस्य । उयोतितात् क्षीणं मनसोऽज्ञानसंतमसम् ॥११४॥ ततो भणति महासत्त्वानां नाश ! युप्माइरखनां चुठान्ति । नृपलक्ष्मीकधसंबन्धबन्धनानीह यदि तथापि ॥११५॥ घनकर्मनिबिडबन्धनबद्धानां विगतशुद्धश्रद्धानाम् । अस्मादृशमुग्धानां दूरे सद्धर्मबुद्धिरपि ॥११६॥ दूरतरं मुगुरूणां संगमः किन्तु नाथ ! अतिगुरु । मन्ये समर्जितमेव पुण्यं पापमपि पूर्वभवे ॥११७॥ तेन तव पादकमलं कमन्सर इव मरौ प्रणयेन । लब्धं मृगसाहाय्याच्छक्नोमि न सेवितुं क्लीवः ॥११८॥ एवं च स्थिते धर्मस्य
॥8॥१५७१ JanEducaIAlond
Crya
For Personal Private Use Only
ary.org