________________
Poo
PRONOROBORNO
216 होइ बीभच्छा ॥१०॥ बाहिपिवासाछुहमुसियरुहिरमंसाइधाउसंताणा।मारुअतुल्लबलाविहु करेणुटुंति ठाणामओ ॥१०२॥ पेमाणवि | भज्जाकट्ठसिडिरहुतिलयसीयपभिईण । को न मुणइ दारुणपरिणईण सोऊण विचते ॥१०॥तारुनारपि हु विविहविलासुलसंतसालिल्लं । हज्झइ जरदवजालावलीए विहलं अहसाणं ॥१०४॥ किसलयदलम्गसंलग्गजललवुल्लासविलसिरसिरीए। को वीससइ सिरीए असईएव दोसपउराए ? ॥१०५॥ अणवरयकमलसंवरणलग्गनालम्गकंटयब्व सिरी। कत्थइ पयं निवेसइ ननिम्मर अज्जविखणंपि।१०६। संपन्नमूलदढदंडकोसमंडलवियासपउरंपि । दिवसवसाणे कमलंब मुयइ मणुएसरं लच्छी ॥१०७॥ इय दिणयरमुचीइव बहुविहसंकतिलद्धपसराए। एयाए को न तविओ जयम्मि लच्छीए सच्छंदं ? ॥१०८॥ पइसमयगलंते आउयम्मि निरुवकमेवि थिरबुद्धी । जेसिंतेसिं विज्जूए दुक्करा नो थिरचासा ॥१.९॥ इय मुणिऊण असारं सव्वं संसारविलसियमियाणि । विसयसुहाभासे चंचलम्मि को इंत! नखप्रमुखाजोपासानाम् । प्रद्युम्नसमानामपि रूपसंपद् भवति बीभत्सा ॥१०१॥ व्याधिपिपासाचच्छुष्करुधिरमांसादिधातुसंताना । मारुततुल्यबला अपि खलु कष्टेनोत्तिष्ठन्ति स्थानात् ॥१०२॥ प्रेम्णामपि भार्याकाष्ठोष्ठिरघुतिलकसीताप्रभृतीनाम् । को न जानाति दारुणपरिणतीनां श्रुत्वा वृत्तान्तान् ! ।। तारुण्यारण्यमपि खलु विविधविलासोल्लसच्छालकम् । दाते जरादबञ्चालावल्या विफलमधन्यानाम् ॥१०॥ किशळयदलाग्रसंलग्नजललबोल्लासविलसितृश्रियम् । को विश्वसिति श्रियमसतीमिव दोषप्रचुराम् ! ॥१०॥ अनवरतकमलसंवरणलग्ननालाप्रकण्ठकेव श्रीः । क्वचित्पदं निवेशते न निर्भरमवापि क्षणमपि ॥१०६॥ संपन्नमूलदृढदण्डकोशमण्डलविकासप्रचुरमपि । दिवसावसाने कमलामिव मुञ्चति मनुजेश्वरं लक्ष्मीः ॥१०७॥ इति दिनकरमूल्येव बहुविधसंक्रान्तिलब्धप्रसरया । एतया को न तापितो जगति लक्ष्म्या
१.nिdi
Jan Education interna
For Personal & Private Use Only
www.jainelibrary.org