________________
217
Sli
१५६।।
00000000000000
वरंडियाठवियवामपओ ॥१२॥ ताव न जलं न मेहो नय बोहित्यं न विज्जुगज्जीओ। सुत्यावत्यं तु परंपासइपमुइयमणंलोय॥१३॥ कत्यवि संगीयरवं कत्यवि पारद्धविविहकलहडें । कत्यवि पयडियनझे तो राया विम्हिओ भणइ ॥९४॥ किं अणणुभूयपुच्वं एयं अच्च
भुयं गणयपवर !। सो भणइ अई निव ! इंदजालिओन उण जोइसिओ ॥९५।। ततो विम्हयपरवसहियो राया सुवनकोडिदुर्ग । | वत्थाई अन्नपि हु दाविय बडुयं विसज्जेइ ॥९६।। मइसागरपमुहजणं अवरोइसमन्नियं भवविरत्तो । भणइ नरिंदो दिदं वियभियं इंदया
लस्स ? ॥९७॥ दिळं सव्वंपि इमं तुम्ह पसाएण तेवि जंपंति । अइअच्चभुयमेयं केणवि न कयावि दिति ॥९८॥ तो भणइ नरवरिंदो जारिसमिममिदजालविष्फुरियं । तारिसमिह संसारे सव्वं बहुदुक्खभंडारे ॥९९॥ रूवं याम पेमं वारून संपया य आउं च । पवणपहल्लिरदम्भम्गलमगजलविंदुतरलतरं ॥१००। तथाहि कुटाइवाहिविहुरियनासानहपमुहअंगुवंगाण । पज्जुनसमाणवि रूवसंपया इति श्रुत्वा नरनाथ आरोहणार्य महायानपात्रे । यावदुत्क्षिपति चरणं वरण्डिकास्थापितवामपादः ॥९२॥ तावन्न जलं न मेघो नच यानपात्रं न विद्युद्यः । सुस्थावस्वं तु परं पश्यति प्रमुदितमनसं लोकम् ॥९३॥ क्वापि संगीतरवं क्वापि पारधविविधक हट्टम् । क्वापि प्रकटितनावं ततो राजा विस्मितो मणति ॥९॥ किमननुभूतपूर्वमेतदत्यमुतं गणकावर !स मणत्यहं नृप! इन्द्रजालिको न पुनन्यौंतिषिकः ॥९५॥ ततो विस्मयपरवशहदयो राजा सुवर्णकोविद्विकम् । वस्त्राचन्यदपि च दापयित्वा बटुकं विसजाति ॥९॥ मतिसागरप्रमुखजनमवरोधसमन्वितं मवाविरक्तः । भणति नरेन्द्रो दृटं विजृम्भितमिन्द्रजालस्य ! ॥९७॥ दृष्टं सर्वमपीदं व प्रसादेन तेऽपि जल्पन्ति । अत्यमुतमेतत्केनापि न कदापि दृष्टामिति ॥९८॥ ततो मणति नरवरेन्द्रो यादृचमिदमिन्द्रमालविकृरितम् । वाइश्चमिह संसारे सर्व बहुदः खमाण्डागारे ॥१९॥ रूपं स्याम प्रेम तारुण्यं संपञ्चायुध । पवनप्रचलदर्माणकानजलविन्दुतरलतरम् ॥१०॥ कुष्ठादिव्याधिविधुरितनासा
For Personal Private Use Only
Jain Educatio
nal
Alainelibrary.org