SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 217 Sli १५६।। 00000000000000 वरंडियाठवियवामपओ ॥१२॥ ताव न जलं न मेहो नय बोहित्यं न विज्जुगज्जीओ। सुत्यावत्यं तु परंपासइपमुइयमणंलोय॥१३॥ कत्यवि संगीयरवं कत्यवि पारद्धविविहकलहडें । कत्यवि पयडियनझे तो राया विम्हिओ भणइ ॥९४॥ किं अणणुभूयपुच्वं एयं अच्च भुयं गणयपवर !। सो भणइ अई निव ! इंदजालिओन उण जोइसिओ ॥९५।। ततो विम्हयपरवसहियो राया सुवनकोडिदुर्ग । | वत्थाई अन्नपि हु दाविय बडुयं विसज्जेइ ॥९६।। मइसागरपमुहजणं अवरोइसमन्नियं भवविरत्तो । भणइ नरिंदो दिदं वियभियं इंदया लस्स ? ॥९७॥ दिळं सव्वंपि इमं तुम्ह पसाएण तेवि जंपंति । अइअच्चभुयमेयं केणवि न कयावि दिति ॥९८॥ तो भणइ नरवरिंदो जारिसमिममिदजालविष्फुरियं । तारिसमिह संसारे सव्वं बहुदुक्खभंडारे ॥९९॥ रूवं याम पेमं वारून संपया य आउं च । पवणपहल्लिरदम्भम्गलमगजलविंदुतरलतरं ॥१००। तथाहि कुटाइवाहिविहुरियनासानहपमुहअंगुवंगाण । पज्जुनसमाणवि रूवसंपया इति श्रुत्वा नरनाथ आरोहणार्य महायानपात्रे । यावदुत्क्षिपति चरणं वरण्डिकास्थापितवामपादः ॥९२॥ तावन्न जलं न मेघो नच यानपात्रं न विद्युद्यः । सुस्थावस्वं तु परं पश्यति प्रमुदितमनसं लोकम् ॥९३॥ क्वापि संगीतरवं क्वापि पारधविविधक हट्टम् । क्वापि प्रकटितनावं ततो राजा विस्मितो मणति ॥९॥ किमननुभूतपूर्वमेतदत्यमुतं गणकावर !स मणत्यहं नृप! इन्द्रजालिको न पुनन्यौंतिषिकः ॥९५॥ ततो विस्मयपरवशहदयो राजा सुवर्णकोविद्विकम् । वस्त्राचन्यदपि च दापयित्वा बटुकं विसजाति ॥९॥ मतिसागरप्रमुखजनमवरोधसमन्वितं मवाविरक्तः । भणति नरेन्द्रो दृटं विजृम्भितमिन्द्रजालस्य ! ॥९७॥ दृष्टं सर्वमपीदं व प्रसादेन तेऽपि जल्पन्ति । अत्यमुतमेतत्केनापि न कदापि दृष्टामिति ॥९८॥ ततो मणति नरवरेन्द्रो यादृचमिदमिन्द्रमालविकृरितम् । वाइश्चमिह संसारे सर्व बहुदः खमाण्डागारे ॥१९॥ रूपं स्याम प्रेम तारुण्यं संपञ्चायुध । पवनप्रचलदर्माणकानजलविन्दुतरलतरम् ॥१०॥ कुष्ठादिव्याधिविधुरितनासा For Personal Private Use Only Jain Educatio nal Alainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy