________________
216
| तहिं नीरं पार गमिओ जम्मो अकयधम्मोलणे कप्पतरू योहरेणव ।।
सन्ने मरणे अहमिहि किं करिस्सामि? ॥८॥हा हा हो म्हि इहि विहलमणुयत्तणं गमंतेण। नियपुन्वपुरिसमेरा भग्गा भग्गासएण. पए ||८४॥ सावज्जरज्जकज्ज अणज्जमज्जायमायरंतेण । हा! सव्वसंगचाओ न कओ विसएसु गिद्धेण ॥८॥ कोडीवराडीयाए वेरुलीयमणी य कायखंडेन । चिंतामणी उवलेणं कप्पतरू योहरेणंव ॥८६॥ हा ! हारिओ मए जं दुक्खसरूवाण दुक्खहेऊण। विसयाण सेवाए गमिओ जम्मो अकयधम्मो ॥८७॥ किं कुणिमो कि सरिमो कि भणिमो संकडम्मि आवडिए ? । इस पभणंतस्स | तर्हि नीरं पत्तं सुवेगेण ।।८८॥ वा जा नमोकार मणम्मि चिंतेइ ताव बोहित्यं । अभिमुहमित पिच्छइ उम्मिट्टगयंव अमणुस्स।।८९॥ सत्तमभूमीए वरंडियाए वेगेण तं समावडियं । मइसागरेण तत्तो भणियं आरुहड इह देवो ॥९०॥ देवमिमाउ आवई उ नित्यारि सुरो कोवि । एयं दोयइ पुनोदएण परिपेरिओ तुम्ह ॥११॥ इय सुणिउं नरनाहो आरुहणत्यं महत्यबोहित्थे । जा उक्खिवेइ चरणं मुधा गमितो यत् । न कृतो जिनेन्द्रधर्मः श्रावककुलसंभवेनापि ॥८२॥ एवमेव गतं जन्मासारसंसारकारणरतस्य । प्रत्यासन्ने मरणेऽहमिदानीं किं करिष्यामि ! ॥८॥ हा हा ! हतोऽस्मीदानी विफलमनुजत्वं गमयता । निजपूर्वपुरुषमर्यादा भग्ना भग्नाशयेन मया ॥८४॥ सावधराज्यकायेंऽनार्यमर्यादामाचरता । हा ! सर्वसङ्गत्यागो न कृतो विषयेषु गृद्धेन ॥६५॥ कोटिर्वराटिकया वैडूर्यमणिश्च काचखण्डेन । चिन्तामणिरुपलेन कल्पतरुः स्नोव ॥७६॥ हा ! हारितो मया यद् दुःखस्वरूपाणां दुःखहेतूनाम् । विषयाणां सेवायां गमितं जन्माकृतधर्म ॥४७॥ किं कुर्मः किं सरामः किं भणामः संकटे आपतिते । इति प्रभणतस्तत्र नीरं प्राप्त सुवेगेन ॥८॥ तदा यावन्नमस्कारं मनसि चिन्तयाति तावद् यानपात्रम् । आभिमुखमायत् पश्यत्युन्मृष्टगजमिवामनुष्यम् ॥८९॥ सप्तमभूमेवरण्डिकायां वेगेन तत् समापतितम् । मतिसागरेण ततो | भणितमारोहत्विह देवः ॥९॥ यद् देवमस्या आपदो निस्तारयितुं सुरः कोऽपि । एतड्ढाकते पुण्योदयेन परिप्रेरितो युष्माकम् ॥११॥
OGGIN
Bain Educati
o
nal
For Personal & Private Use Only
Kolainelibrary.org