________________
म०क०
सु०च०
१५५)
215 चिंतेइ । किमकाले सजाओ अहह अहो ! पलयकालोऽयं ॥७५॥ एवं चिंततस्सवि अस्थाणसहाएवि पाविय सलिलं । उढे तो चडिओ सत्तमभूमीए महिनाहो ॥७५।। मइसायरेण सहिओ बडुएण य ताव तत्य पुरलोयं । अकंदभरकंत विलवंत निसुणए एवं ॥७॥ हा वच्छ वच्छ! गच्छसु पाणे गहिउँ गुरुम्मि देवउले । मा म पडिक्ख नीरं उपसरइ पलयजलहिन्च ॥७७|अन्ना य भणइ नारीवच्छ! तुमं सरसु जिणनमुक्कारं । आहारं पच्चक्खमु सागारं अणसणं काउं ॥७८॥ इय करुणं विलवंत जणं सुणेऊण दुक्खिओ राया । जा चिट्ठइ ता नीरं सत्तमभूमीए संपत्तं ॥७९॥ तं पिच्छिउँ नरिंदो पभणइ मंतिस्स समुहं एयं । अम्हाण अकयधम्माण आगयं संपयं मरण | ॥८०॥ सुकयं न कयं परिहीणमाउयं आवई पलोएउं । पासायसिंगसंठियद्धउच्च मह धुव्वए हिययं ॥८१।। विसयासत्तण मए इत्तिपकालो मुहाइ गमियो जानकओ जिणिदधम्मो सावयकुलसंभवणावि ॥८२॥ एमेव गओ जम्मो असारसंसारकारणरयस्स । पच्चाप्रसृतः प्रचुरनीरपूरोऽपि । यथातिक्रमितुं प्रवृत्तः प्रलये जलधिरिव नरलोकम् ॥७३॥ ततो जातः पुरक्षोभः क्षुभितस्तस्मान्नरपतिरपि चिन्तयति । किमकाले सजातोहह अहो! प्रलयकालोऽयम् ! ॥७॥ एवं चिन्तयतोऽप्यास्थानसभायामपि प्राप्तं सलिलम् । उत्थाय ततश्चटितः | सप्तमभूम्यां महीनाथः ॥७॥ मतिसागरेण सहितो बटुकेन च तावत्तत्र पुरलोकम् । आक्रन्दभराकान्तं विलपन्तं शृणोत्येवम् ॥७६॥ हा वत्स वत्स ! गच्छ प्राणान् गृहीत्वा गुरौ देवकुले । मा मां प्रतीक्षस्व नीरमुपसरति प्रलयजलधिरिव ।।७७॥ अन्या च भणति नारी वत्स ! खं स्मर जिननमस्कारम् । आहारं प्रत्याख्याहि साकारमनशनं कृत्वा ॥७८॥ इति करुणं विलपन्तं जनं श्रुत्वा दुःखितो राजा । यावात्तिछति तावन्नीरं सप्तमभूमौ संप्राप्तम् ॥७९॥ तद् दृष्ट्वा नरेन्द्रः प्रभणति मन्त्रिणः संमुखमेतत् । अस्माकमकृतवर्मणामागतं सांप्रतं मरणम् ॥ k०॥ सुकृतं न कृतं परिहोगमायुरापदं प्रलोक्य । प्रासादशृङ्गसंस्थितध्वज इव मम धूयते हृदयम् ॥८१॥ विषयासक्केन मयैतावत्कालो
||
१५५॥
Main EducIXIonal
For Personal & Private Use Only
N
ainelibrary.org