________________
Jain Education
214
ठिओ पवणो । कञ्च्चोलयमुहमेचं समुन्नयं मेहखंडं च ॥ ६५ ॥ तो मणइ बंभणो भो उत्तरओ नियह अब्भयं लोया ! । पच्छाइस्सर एवं समग्गगयणंगण कमसो ॥ ६६ ॥ तत्तो अत्याणत्यो लोओ सव्वोबि ठाइ उदमुहो । उप्पइउं पिव गयणे तन्त्रयणस्सेव भयभीओ ॥ ६७॥ जह जह पवणो पसरइ तह तह पसरेइ मेघखंडंपि । गयणगणपरिसक्कणमहमहमिगयाइव कुणंति || ६८ || भरियगिरिकंदरोदरधरविवरो झति थणियसदोवि । फोडतो रंभंड दिक्करडिरवोव्व वित्थरिओ || ६९ || पसरततडयडारावभरियभ्रुवणंतरा तडिद्दंडी । सुरकुंभिकुंभुवरिसायकुंभआहरणकिरणव्व ॥७०॥ किञ्च । तडिदंडाडंबरनिब्भरंवरं तक्खणे जयं जायं । पलयानलजडिलविलोलजालमालाकवलियंव ॥७१॥ इय नरवइपमुहजणो जणियच्छरिओ खणं निरिक्खंतो । जा चिह्न ता लग्गो वरिसेउं मुसलधाराहिं ॥ ७२ ॥ तो तक्खणेण तह कहवि पसरिओ पउरनीरपुरोवि । जह बोलिउं पयट्टो पलए जलहिव्ब नरलोय || ७३ ॥ तो जाओ पुरखोहो खुहिओ ता नरवईवि स्थलगतरुशालदेवकुलमालाघवलगृहम् । एकजलमेव भविष्यति नगरं गुरुनीरनिधिसदृशम् ॥ ६४ ॥ इति तस्मिन् कथयत्यपि परिवृत्त्योत्तरः स्थितः पवनः । चषकमुखमात्रं समुन्नतं मेघखण्डं च ॥ ६५॥ ततो भणति ब्राह्मणो भो उत्तरतः पश्यताभ्रकं लोकाः ! । प्रच्छादयिष्यत्येतत्समग्रगगनाङ्गणं क्रमशः ॥६६॥ तत आस्थानस्थो लोकः सर्वोऽपि तिष्ठत्यूर्ध्वमुखः । उत्पतितुमिव गगने तद्वचन इव भयभीतः ॥६७॥ यथा यथा पवनः प्रसरति तथा तथा प्रसरति मेघखण्डमपि । गगनाङ्गणपरिष्वष्कणमह महमिकमेव कुर्वन्ति ॥ ६८॥ भृतागिरिकन्दरादेरधराविवरो झटिति स्तनितशब्दोऽपि । स्फोटयन् ब्रह्माण्डं दिकरटिव इव विस्तृतः ॥ ६९ ॥ प्रसरत्तटतटारा बभृतभुवनान्तरस्तडिद्दण्डः । सुरकुम्भिकुम्भो - परिशातकुम्भाभरणकिरण इव ॥७०॥ तडिद्दण्डाडम्बरनिर्भराम्बरं तत्क्षणे जगज्जातम् । प्रलबानलजटिलविलोलज्वालामाला कवलितमिव ॥ ७१ ॥ इति नरपतिप्रमुखजनो जनिताश्चर्यः क्षणं निरीक्षमाणः । यावतिष्ठति तावस्वग्नो वर्षितुं मुसलधाराभिः ॥७२॥ ततस्तत्क्षणेन तथा कथमपि
For Personal & Private Use Only
nelibrary.org