SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सु०० १५४|| 215 नयरवासिलोयस्स | नाणेण पए नायं अंतमुहुवरापरओ १५५॥ को पइ जपेई पुहलाई गरुयणक्खभरभरिओ। किंगणं निवडेही गहचकजुयंपि इह नयरे १ ॥५६॥ किंवा अइगरुअगिरिं कोवि सुरो पाडिही पुरस्सुवरि । पलयानलसारिच्छो अहवा जलणो इहुट्टिही?॥५७।। अहह ! असंबद्धपलाविरस्स बडुयस्स पेच्छ मह पुरओ।जीहाए चंचलत्तं तो मंतीभणइ पसिऊण ।।५८॥ एसोच्चिय पुच्छिज्जउ देवाकुसलस्स कारणं किंपि। किमिमेहिं अणक्खेहि वियप्पबहुलेहि भणिएहिं ? ॥५९॥ तो भणइ निवो भण भद्द ! कारणं अकुसले पुरजणस्स । जंपइ देव ! सुणिज्जउ मणं पसन्नं करेऊणं ॥६०॥ नरवर ! वरोवि दिव्वं देवन्नू सक्कए न रक्खेउं । जंभावि सुहं असुहं त चिय सो कहइ अवियप्पं ॥६१॥ ता मा रुससु मज्झं जहदिट मावि परिकइंतस्स । इय भणि देवन्नू निब्भयचित्तो कहइ | एवं ॥१२॥ मुसलप्पमाणघणधारधोरणीए घराए तह कहवि । धाराघरो पवुद्धि काही धीराण धुणियसिरो ॥६३॥ अकलियगुरुथलगत्तोरुसालदेवउलमालधवलहरं । एकनलं चिय होही नयरं गुरुनीरनिहिसरिस ॥६४॥ इय तस्स कहंतस्सवि परिवत्तिय उत्तरो गुरुरोषभरभृतः । किं गगनं निपतिष्यति ग्रहचक्रयुतमपीह नगरे ! ॥५६॥ किंवाऽतिगुरुगिरि कोऽपि सुरः पातयिष्यति पुरस्योपरि । प्रलया-|| नलसदृशोऽधवा ज्वलन इहोत्यास्यति ! ॥१७॥ अहह ! असंबद्धप्रलपितुटुक्कस्य पश्य मम पुरतः । जिहायाश्चञ्चलत्वं ततो मन्त्री भणति प्रसद्य ॥५८॥ एष एव पृच्छयतां देवाकुशलस्य कारणं किमपि । किमेभी रोपैर्विकल्पबहुलैर्मणितः ॥१९॥ ततो मणति नृपो भण भद्र ! कारणमकुशले पुरजनस्य | जस्पति देव! श्रूयतां मनः प्रसनं कृत्वा ॥६॥ नरवर ! बरोऽपि देवं दैवज्ञः शक्नोति न रक्षितुम् । यद्भावि शुभमशुमं तदेव स कल्यत्यविकल्पम् ॥१॥ तस्माद् मा रुष्य मम बबाट मावि परिकथयतः । इति मणित्वा दैवज्ञो निर्मयचित्तः कय- यत्येवम् ॥१२॥ मुसलप्रमाणपनधाराघोरण्या घरायां तया कथमपि । पारापरः प्रवृष्टिं करिष्यति धीराणां पूनितशिराः ॥१३॥ अकलितगुरु ॥१५४॥ JanEduce For Personal & Private Use Only brary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy