________________
Jain Educatio
212
ज्तो अवराहि नरवरो चामरकराहि ॥ ४६ ॥ उवविट्ठो अत्याणे जा चिट्ठा पेक्खणम्मि अक्खित्तो ! ता सहसा पडिहारो समागओ कुणइ विनति ॥४७॥ देव ! दुबारे चिट्ठा अहंगनिमित्त जाणओ बहुओ । पुत्थियहत्थो सियनिवसणो य पहुदंसणासा ॥४८॥ को आएसो मुच्चर, मा मुंचसु बुच्च तस्स कोऽवसरो । देवाण दुल्लहम्मिवि अतुच्छपिच्छणयछणकाले ? ॥ ४९ ॥ मइसागरसचिवेणं तो विभत्तो निवो इमं झति । देव ! पसायं काउं मिल्लाबसु बंभणं एयं ॥ ५० ॥ अट्टंगनिमित्तधरो धराए नहु कोविदीसए पायं । पेच्छणयं पुण दीसइ दिने दिणे तुह पसाएण ॥ ५१ ॥ तो भणियं नरवइणा मुंचसु पडिहार ! बंभणं एयं । आएसोति भणित्ता मुक्को सो तेण पत्तो य || ५२ || मंतुच्चारणपुव्वं सियक्खए मत्थए नरिदस्स । अप्पेडं उवविट्ठो उचियद्वाणम्मि सो बहुओ ॥ ५३ ॥ सूडसमत्तीए तओ आभट्ठो नरवरेण सो एवं । सयकालं ते कुसलं सो जंपर नाह ! नो कुसलं ॥ ५४ ॥ मम तुम्हाणं अन्नस्स वा उपविष्ट आस्थाने यावत्तिष्ठति प्रेक्षण आक्षिप्तः । तावत्सहसा प्रतहिारः समागतः करोति विज्ञप्तिम् ||४७॥ देव ! द्वारे तिष्ठत्यष्टाङ्गनिमिचज्ञायको बटुकः । पुस्तिकाहस्तः सितनिवसनश्च प्रभुदर्शनाशया ॥४८॥ क आदेशो मुच्यते, मा मुञ्च वग्धि तस्य कोऽवसरः । देवानां दुर्लभेऽप्यतुच्छ प्रेक्षण कक्षणकाले ? ॥ ४९ ॥ मतिसागरसचिवेन ततो विज्ञप्तो नृप इदं झटिति । देव ! प्रसादं कृत्वा मोचय ब्राह्मणमेतम् ॥ ५० ॥ अष्टाङ्गनिमित्तधरो धरायां नैव कोपि दृश्यते प्रायः । प्रेक्षणकं पुनर्दृश्यते दिने दिने तव प्रसादेन ॥ ५१ ॥ ततो भणितं नरपतिना मुञ्च प्रतिहार ! ब्राह्मणमेतम् । आदेश इति भणित्वा मुक्तः स तेन प्राप्तश्व ||१२|| मन्त्रोच्चारणपूर्व सिताक्षतान् मस्तके नरेन्द्रम्य । अर्पयित्वोपविष्ट उचितस्थाने स बटुकः ||१३|| प्रस्तावसमाप्तौ तत आभाषितो नरवरेण स एवम् । सदाकालं ते कुशलं स जल्पति नाथ ! नो कुशलम् ॥९४॥ मम युष्माकमन्यस्य वापीहनगरवासिलोकस्य । ज्ञानेन मया ज्ञातमन्तर्मुहूर्तान्तरापरदः || ११|| ततस्तं प्रति जल्पति पृथिवीपति
onal
For Personal & Private Use Only
www.jainelibrary.org