________________
2॥
भी.क.
000000000RORooo
तं माहह, सो ममी कहा ॥३७॥ अत्थि नयर पसिद्धं सिद्धपुरं नाम तत्थ नरनाहो। नामेण मुवणसारो भज्जा तस्सत्यि कणयसिरी ॥३८॥ अवितहअभिहाणो तस्स अत्थि मइसागरोत्ति वरमंती । दाहिणदेसाओ अहन्नयागओ तत्य समुदाओ ॥३६॥ गंधवियाउजियनञ्चणिमाईण तस्स अत्याणे । पडिहारसइओ तेण काउं पेक्खणयमारदं ॥४०॥ अपुचपेक्खणेक्खणहेर्ड कंचामहेण नरनाहो । अंतेउरेण विनाविओ वयं तेणणुनायं ॥४१॥ तो जवणियछिड्डेहिं पिच्छइ अंतेउरंपि पिच्छणयं । वारविलासिणिसत्यो अत्या| णत्यो पुणो नियइ ॥४२॥ तथाहि,--सुरसुंदरिसमख्वाहिं लडहलीलाविलासकलियाहि । नाणापगारलंकारफारसिंगारसाराहि ॥
४॥ कसिणघणकुंतलुप्पीलकलियधम्मिल्लकुसुमदामाहिं । मयणाहिपरिमलुम्गारगारवग्यवियसोहाहिं ॥४४॥ मइरामयमउलावियपहोलिरायंबलोयणिलाहिं । अविरलपयट्टघणसेयबिंदुदंतुरियमालाहिं ॥४५॥ वारविलयाहिं राया मंवाहिज्जंतललियकमकमलो। वीइयुष्माकम् । बैराग्वे बज्जातं तत्कथयत, ततो मुनिः कथयति ॥३७॥ अस्ति नगरं प्रसिद्ध सिद्धपुरं नाम तत्र नरनाथः । नाम्ना मुवनसारो | मार्या तस्यास्ति कनकधीः ॥३८॥ वितथामिधानस्तस्यास्ति मतिसागर इति वरमन्त्री । दक्षिणदेशादथान्यदाऽतस्तत्र समुदायः ॥३९॥ गान्धर्विकातोदिकनर्तन्यादीनां तस्यास्थाने । प्रतिहारसूचितस्तेन कर्तु प्रेक्षणकमारब्धम् ॥४०॥ अपूर्वप्रेक्षणेक्षणहेतोः कन्चुकिमुखेन नरनाथः । अन्तःपुरेण विज्ञपितस्तत् तेनानुज्ञातम् ॥४१॥ ततो यवनिकाछिद्रः पश्यत्यन्तःपुरमपि प्रेक्षणकम् । वारविलासिनीसा स्थानस्थः पुनः पर यीत ॥४२॥ सुरसुन्दरीसमरूपाभिः सुन्दरलीलाविलासकालताभिः । नानाप्रकारालङ्कारस्फारशृङ्गारसाराभिः ॥४३॥ कृष्णघनकुन्तल | संघातकालतषाम्मिल्लकसुमदामामिः । मृगनाभिपरिमलोद्वारगौरवपूर्णशोभाभिः ॥४४॥ मदिरामदमुकुलितप्रघूर्णनशीलाताम्रलोचनाभिः। अविर
प्रवृत्तघनस्वदीबन्दुदन्तरितमालाभिः ॥४१॥ वारवनिताभी राजा संवाघमानललितक्रमकमलः । वीज्यमानोऽपरामिनरवरचामरकराभिः
१५३
Main Educa
t ional
For Personal & Private Use Only
v.jainelibrary.org