________________
210
Deone
माणुस्सम्मिबि दारिवाहिदोहम्गदुक्खसंतत्तो । विसयासानडिओ अणुवलद्धविसओ गमइ कालं ॥२९॥ अह कहवि लाइ विसए तस्सेवाए विवड्दए अहियं । विसयहिलासो, तित्ती य नेय, तेसिं असंपत्ती ॥३०॥ होइ कयाइ अवस्सं तो सुमरंतो निसेविए पुचि ।। अरईइ तीइ पिप्पइ जीइ न निइंपि पावेइ ॥३१॥ देवत्तेवि महइढियइइढीईसा दुणेइ इयरेवि | अभियोगियकिन्चिसिया पुण भंड चेव दुक्खाण ॥३२।। तथा च ते शोचन्ति;--एगगुरुणो सयासे तवमणुचिन्नं मए इमेणावि । इदी! मज्झ पमाओ फलियो एयस्स अपमाओ॥३३॥ तथा;--देवत्तणि तुल्लेवि परु जं आणवइ सरोसु । किं किजइ तसु वररियह धम्मपमायह दोसु ॥३४॥ तिरियनरसुरभवेसुं विसयासेवाए जो सुहाभासो । सोवि अपत्थं पच्छा दितो गुरुदुक्खदंदोलि ॥३६॥ एवं च निरंतरदुहपरंपरापरिगय| म्मि संसारे । जिणदेसिए कयंते भणियमणुट्रह भवकयंते ॥३६।। भणइ निवो एवमिणं किंतु विसेसेण कारणं तुम्ह । वेरम्गे जं जायं तिर्यक्त्वेऽपि वाहनदहनानकर्णकर्तनादीनि । अनुभवति विविधदुःखानि क्षुत्पिपासापरिश्रान्तः ॥२८॥ मानुष्येऽपि दारिद्रयव्याधिदौर्भाग्यदुः
खसंतप्तः । विषयाशानटितोऽनुपलब्धविषयो गमयति कालम् ॥२९॥ अथ कथमपि लभते विषयांस्तत्सेवया विवर्धतेऽधिकम् । विषयामिलाषः, | तृप्तिश्च नैव, तेषामसंप्राप्तिः ॥३०॥ भवति कदाचिदवश्यं ततः स्मरन्निषेवितान् पूर्वम् । अरत्या तया गृह्यते यया न निद्रामपि प्राप्नोति ॥ ३१॥ देवत्वेऽपि महर्दिकर्दीW दुनोतीतरेऽपि । अभियोगिककिस्विषिकाः पुनर्भाण्डमेव दुःखानाम् ॥३२॥ एकगुरोः सकाशे तपोजुचर्णि मयाऽनेनापि। हा विग् ! मम प्रमादः फलित एतस्याप्रमादः ॥३३॥ देवत्वे तुल्येऽपि परो यदाज्ञापयति सरोषः । किं क्रियते तस्य वैरिणो धर्मप्रमादो दोषः ॥३४॥ तिर्यग्नरसुरभवेषु विषयासेवायां यः सुखामासः । सोऽप्यपथ्यं पश्चाद् ददद् गुरुदुःखद्वन्द्वालीम् ॥३५॥ एवं च | निरन्तरदुःखपरम्परापरिगते संसारे । जिनदेशिते कृतान्ते भाणतमनुतिष्ठत भवकृतान्ते ॥३६॥ भणति नृप एवमिदं किन्तु विशेषेण कारणं
in Education
For Personal & Private Use Only
Inelibrary.org