________________
नी
209 | उच्चुच्चझपयाहिं गच्छइ हरिणोवि पिट्ठओ राया । ता जाव मज्झभागे वणस्स ता पिच्छए तत्थ ॥२०॥ उत्तत्तकणयवनं पलंबबाहुं सुच..
सुदंसणं सोमं । कंदप्पंपि अदप्पं कुणमाणं देहसोहाए ॥२१॥ मुणिमेगं एगते निरुद्धवयणं विमुक्कतणुचिटुं । नासम्गनिसियदिर्टि 1१५२ झायंत किपि परमत्यं ।।२२।। ता हरिणेणं भणिया बंदह भो भो इमं महाभागं । मुणिमवयरि तुरियं तुरयाओ तो निवामच्चा।।२३।।
वदति भत्तिमंता सोवि हु तेसि पयच्छइ अतुच्छं । वरधम्मलाभवयणं जणणं सिवसुक्खलाभस्स ॥२४॥ उवक्टिा धरणीए जा ते तो वत्थ सिन्त्रमणुपत्त । मुणिणावि समारदा तेसिं सद्देसणा एवं ॥२५॥ तथाहि;-जीवो अणाइपइखणबझंतुदयंतकम्मसंताणो। परिभमइ दुइसयावत्तदुमामे भवसमुद्दम्मि ॥२६॥ तत्थ तसेयरजीवाण दुक्खमुप्पाइऊण नरयम्मि । अणुहवइ विविहसत्याभिघायसंजणियवियणाओ ॥२७॥ तिरियत्तणेवि वाहणडहणंकणकनकप्पणाईणि । अणुहवइ विविहदुक्खाइ सुप्पिवासापरिस्संतो ॥२८॥ वा देवो वा । केनापि कारणेन कृतमृगवेषः समवतीर्णः ॥१८॥ तस्माद् गच्छ त्वरित त्वरितं तुरंग माकर्ष मुश्च स्वतन्त्रम् । पश्याकिं करोत्य-1 यामिति ततो नृपस्तथा समाचरति ॥ उच्चोच्चाम्पामिर्गच्छति हरिणोऽपि पृष्ठतो राजा । तावद्यावन्मध्यभागे वनस्य तदा पश्यति तत्र ॥२०॥ उत्तप्तकनकवर्ण प्रलम्बबाहुं सुदर्शनं सोमम् । कन्दर्पमप्यदर्प कुर्वाणं देहशोमया ॥२१॥ मुनिमेकमकान्ते निरुद्धवचनं विमुक्ततनुचेष्टम् । नासाप्रन्यस्तद्यष्टिं ध्यायन्तं किमपि परमार्थम् ॥२२॥ तदा हरिणेन मणिती वन्देयां भो भो इमं महामागम् । मुनिमवाय त्वरित तुरगात् ततो नृपामात्यौ ॥२३॥ बन्देते भक्तिमन्ती सोऽपि खलु तयोः प्रयच्छत्यतुच्छम् । वरधमलामवचनं जननं शिवसौख्यखामस्य ॥२४॥ उपविष्टौ
घरण्यां यावत्तौ ततस्तत्र सैन्यमनुप्राप्तम् । मुनिनापि समारब्धा तेषां सद्देशनैवम् ॥२५॥ जीवोऽनादिपतिक्षणपध्यमानोदयकर्मसंतानः । भापरिभ्रमति दुःखशतावर्तदुर्गमे भवसमुद्रे ॥२६॥ तत्र प्रसेतरजीवानां दुःखमुत्पाद्य नरके। अनुभवति विविधशनाभिघातसंजनितवेदनाः॥२७॥
ORD00000000000000
।१५२।
Jain Educatio
n
al
For Personal & Private Use Only
२
inelibrary.org