________________
NOR
२०६ जा गच्छइ ता पिच्छन् एकं हरिणं सुदीहददसिंग । आरोविऊण चावं हणिही ते जाव बाणेण ॥१०॥ ता हरिणो भणइ इमं जुज्जइ खत्तस्स तुझ किं एवं । क्सणासत्तो मुंचसि मह जं एवं तुमं वाण ? ॥११॥ नो खत्तसद्दअत्यं परियाणास जं खयाउ तायति । |सयलंपि जणं तह स्खचिया य ते चेव वुच्चंति ॥१२॥ जे उभयकुलविसुद्धा खत्तियकुलकेउणो महासत्ता । अवहत्थियरिउस्सवि पहरांति यान, जे पुणो मृदा ॥१॥ वज्जियअवराहाणं वराहहरिणाइयाण पहरंता । गयपहरणाण पावा रे ते खत्तियत्तस्स ॥१४॥ किं चुका | भंडारे किं तुह अतेउरे पुरे सिविरे ? । गयसरणे हणसि जहा तहेव धी खचियत्तं ते ॥१५॥ तथा चाह:-हरिण चरंति वणंतरि | हि अविहियपरसंताव । ताहिवि कह बाइंति कर सज्जण ! सरलसहाव ॥१६॥ इच्छाइ निसुणिऊणं रायामच्च भइ अच्छेरं । जं पसुणोवि हुजपति निन्मया माणुसगिराए ॥१७॥ मतितिलएण भणियं देव ! इमो दाणवो व देवो वा । केणावि कारणेणं कयमि-8 गवेसो समोइनो ॥१८॥ ता गच्छ तुरिय तुरियं तुरयं मा खंच मुंच मुक्कलयं । पिच्छह किं कुणइ इमोत्ति तो निवो तह समायरइ ॥१९॥ आरोप्य चापं हनिष्यति तं यावद् बाणेन ॥१०॥ तावद् हरिणो भणतीदं युज्यते क्षत्रस्य तव किमेतत् । व्यसनासक्तो मुञ्चसि मयि यदेवं | त्वं वाणम् ॥११॥ नो क्षत्रशब्दार्थ परिजानासि यत् क्षतात् त्रायन्ते । सकलमपि जनं तथा क्षत्रियाश्च त एवोच्यन्ते ॥१२॥ य उभयकु-| लविशुद्धाः क्षत्रियकुलकेतवो महासत्त्वाः । अपहस्तितरिपोरपि प्रहरन्ति न, ये पुनर्मूढाः ॥१३॥ वर्जितापराधानां वराहहरिणादिकानां महरन्तः । गतप्रहरणानां पापा दूरे ते क्षत्रियत्वस्य ॥१४॥ किं भ्रष्टा भाण्डागारे किं तवान्तःपुरे पुरे शिबिरे !। गतशरणान् हसि यथा तथैव धिक् क्षत्रियत्वं ते ॥११॥ हरिणाश्चरन्ति वनान्तरे हि अविहितपरसंतापाः । तथापि कयं बाध्यन्ते कुरु सज्जन! सरलस्वभावम् ॥१६॥ इत्यादि श्रुत्ला राजामवं मणत्याश्चर्यम् । यत् पशवोऽपि खलु जल्पन्ति निर्मया मनुष्यगिरा ॥१७॥ मन्वितिलकेन भणितं देव ! अयं दानवो
Jin Education
For Personal & Private Use Only
N
ainelibrary.org