________________
207
म०च०॥
भी०क.
Mondacadeeware
पासंडियप्पसंसा पोसइ पावं जणेइ सतावं । जह मंतितिलयमंतिस्स सव्वहा चयह ता एवं ॥१।। तथाहि सप्पुरिमजम्मभूमी सययपवतधम्मसामगि । विजयव सुपसिद्धं विजयपुरं पुरवरं, तत्य ॥२॥ दुव्वारवेरिवहुहिययदारुदावानलो नलो नाम । सज्जभुयवज्जपंजरनियलियसिरिसारिओ राया ॥शा वणराइव्व विरायइ जस्स सरीरे सयावि वरराई । मच्छाया दंतवणोक्सोहिया सउणसेवणिया ॥४॥ गंभीरमणमहोयहिमहल्लिरुल्लाससयलससिमुत्ती। तस्सत्यि पिया सोहम्गमंजरी पेमकुलभवणं ॥२॥ कयदुट्ठलायविलओ जणमणतुलओ सुबुद्धिवरानिलओ । नामेण मंतितिलओ मंती नयतिलयतरुमलओ॥६॥ निरवज्जकज्जजहबढठवियसामप्पमुक्खनीइपहो । सो चेव तस्स रज्जे कयप्पमाणो य सव्वत्थ ॥७॥ अह अन्नया कयाई राया आहेडयम्मि संचलिओ। तुरयारूढो मंतीवि पत्थियो सह नरिंदेण ॥८॥ ता जाव गया रने सिनं सम्बंपि पसरियं तत्य । मांततिलएण सद्धिं राया मझेण रअस्स ॥९॥
पाखण्डिप्रशंसा पुष्णाति पापं जनयति संतापम् । यथा मान्त्रितिलकमन्त्रिणः सर्वथा त्यजत तस्मादेताम् ॥१॥ सत्पुरुषजन्मभूमिः सततप्रवर्तमानधर्मसामाग्रि । विजयमिव सुप्रसिद्ध विजयपुरं पुरवरं, तत्र ॥२॥ दुर्वाग्वैरिवधूहृदयदारुदावानलो नलो नाम । सन्जमुजवज्रपञ्जरनिगडितश्रीचारिको राजा ॥३॥ वनराजीव विरानति यस्य शरीरे सदापि वरराज्ञी । सच्छाया दन्तवनोपशोभितासगुण(शकुन)सेवनीया ॥४॥ गम्भीरमनोमहोदधिमहोल्लाससकलशारीमूर्तिः । तस्यास्ति प्रिपा सौभाग्यमञ्जरी प्रेमकुलभवनम् ॥५॥ कृतदुष्टलोकविलयो जनमनस्तोलक:सुबुद्धिवरनिलयः । नाम्ना मन्त्रितिलको मन्त्री नयतिलकतरुमलयः ॥६॥ निरवद्यकार्ययथावृद्धस्थापितसामप्रमुखनीतिपयः । स एव तस्य
राज्ये कृतप्रमाणश्च सर्वत्र ॥७॥ अथान्यदा कदाचिद् राजाऽऽखेटके संचलितः । तुरगारूढो मन्त्र्यपि प्रस्थितः सह नरेन्द्रेण तो यावद् || गतावरण्ये सैन्यं सर्वमपि प्रसृत तंत्र । मन्त्रिविलकेन सा राजा मध्येनारण्यस्य ॥९॥ यावद् गच्छति तावत्पश्यत्येकं हरिणं दघिदृढशृङ्गम्।
सcaet
१५१
Bain Educat
i
onal
For Personal & Private Use Only
Nainelibrary.org