________________
जम्मसमयम्मि । भवियन्वयावसाओ सहसा पंचत्तमणुपत्तो ॥८१॥ एईए पुत्तत्तं सुमइअमच्चेण पायडतेण । अहिसिचा रज्जम्मी इत्थितं १. गोवियं च ददं ॥८२।। मरिऊण रयणसारो उप्पन्नो तं समागओ एत्य । पुनभवन्भासाओ तइ दिटे पसरिए मोहे ॥८३॥ किं मह
पीई एवं इमम्मि इय विमरिसप्पयरिसम्मि । जाए जाईसरणे तं जायं जं तए पुढे ॥८४॥ तो मुणिवइवयणाओ संजाए चरणमोहविरपम्मि । सा नियरज्जं कुमरे ठविऊणं लेइ पव्वज्जं ॥८५॥ सिद्धत्थपुरे गंतुं सचिवे सुमइम्मि ठविय रज्जभरं । कुमरो चलिओ पुरओ पंथे पचो य अडवीए ॥८६॥ जा भारहियकहा इव भीमज्जणनउलसउणिसोहिल्ला । खितपुहइव्व भद्दयकरि-सयउबसोहिया रम्मा ॥८७॥ तित्थेसरवसही इव नाणाविसावरहि परिकलिया । सरसविसालसरोवरसिरीव घणपुंडरीइल्ला ॥८॥ एवंविहाडवीए
कुमरो गतण नियत्रलसमेओ । दसजोयणाण अंते आवासइ वरुणनइतीरे ॥८९॥ कइवयपुरिससमेओ पत्तो कोऊहलेण वणगणं । || पाजाता दुहिताऽनपत्यस्य ॥८०॥ मूले नक्षत्रे नरनाथस्तस्या जन्मसमये । भवितव्यतावशात् सहसा एञ्चत्वमनुप्राप्तः ॥८१॥ एतस्याः
पुत्रत्वं मुमत्यमत्येन प्रकटयता । अभिषिक्ता राज्ये स्त्रीत्वं गोपितं च दृढम् ॥४२॥ मृत्वा रत्नसार उत्पन्नस्त्वं समागतोऽन्न । पूर्वभवाभ्यासात् त्वयि दृष्टे प्रसते मोहे ॥४३॥ किं मम प्रीतिरेवमस्मिन्निति विमर्षप्रकर्षे । जाते जातिस्मरणे तज्जातं यत् त्वया पृष्टम् ॥८४॥ ततो मुनिपतिवचनात् संजाते चरणमोहविरामे । सा निजराज्यं कुमारे स्थापयित्वा लाति प्रत्रज्याम् ।।८।। सिद्धार्थपुरे गत्वा मचिवे सुमतौ स्थापयित्वा राज्यभरम् । कुमारचलितः पुरतः पथि प्राप्तश्चाटव्याम् ।।८६॥ या भारतीयकथेव भीमार्जुननकुलशकुनिशोमावती । क्षेत्रपृथिवीव भद्रककरिशत(कर्षक उपशोभिता रम्या ॥४७॥ तीर्थश्वरवसतिरिव नानाविघश्वापदैः (श्रावकैः) परिकलिता । सरसविशालसरोवरश्रीरिव धनपुण्डरीका ॥ एवंविधाटव्यां कमारो गत्वा निजबलसमेतः । दशयोजनानामन्ते आवासयति वरुणानदीतीरे ॥८९॥ कतिपयपुरुषसमेतः
Jain Educati
o nal
For Personal & Private Use Only
inelibrary.org