________________
सु०च.
BR0
२०१६
४CC00000
307 अवलोयंतो पिच्छइ विज्जाहररइयजिणभवणं ॥१०॥ अइनिम्मलफलिहसिलाविणिम्मियं ससहरस्सव विमाणं । राहुस्स संभमाओ
हामी.क. ओइग्नं वसुमईवीदे ॥९१।। तत्य य संकंताई तडसंठियतरुवराण कुसुमाई । परिचुवंति य भमरा पीडियवयणा लहु वलंति ॥९२।। तम्मि जिणेसरभवणे सविम्हयं जाव पविसइ कुमारो । कयउभडसिंगारं तो पिच्छइ देविनिउरंवं ॥९३॥ काओवि तहि जयपुंछ
छउमेण निययपावरयं । अवणितीओ इव सारविति जिणमंदिरंगणयं ॥९॥ अन्नाओ जिणधम्मे रायममायंतयंव हिययम्मि । कुंकुमच्छडयमिसेणं ठवंति जिणभवगपंगणए ॥१५॥ एका य तत्य वाला अचंतसुधकुसुममालाहिं । नाणाविच्छित्तीहिं पृअइ गम्भहरजिणबिंब ॥९६॥ एवंविहसुरविलयाउलम्मि भवणम्मि संठियं दिहुँ । सोम्म कंचणवन्नं बिंब सिरिरिसहमामिस्स ॥९७॥ तं दणं | गुरुभत्तिपवरममुप्पन्नबहलरोमंचो | मउलियकरकमलजुओ थुणिऊण जिणेसमुत्रविसइ ॥९८॥ ताओ असुरवहूओ पइदिकिच्चाई प्राप्तः कुतूहलेन वनगहनम् । अवलोकमानः पश्यति विद्याधररचितजिनभवनम् ॥१०॥ अतिनिर्मलस्फटिकशिलाविनिर्मितं शशधरस्येव विमानम् । राहोः संभ्रमादवतीर्ण वसुमतापीठे ।।९१॥ तत्र च संक्रान्तानि तटसंस्थिततरुवराणां कुसुमानि । परिचुम्बन्ति च भ्रमराः पीडितबदना लघु वलन्ते ॥९२॥ तस्मिञ्जिनेश्वरभवने सविस्मयं यावत्प्रविशति कुमारः । कृतोद्भटशृङ्गारं तावत्पश्यति देवीनिकुरम्बम् ॥१३॥ का अपि तत्र रजःप्रोञ्छनच्छद्मना निजपापरजः । अपनयन्त्य इव समारचयन्ति जिनमन्दिराङ्गणकम् ॥९४॥ अन्या जिनधर्मे रागममान्तमिव हृदये । कुकुमच्छरामिषेण स्थापयन्ति जिनभवनप्राङ्गणके ॥९५॥ एका च तत्र बालाज्यन्तसुगन्धकुसुममालाभिः । नानाविच्छिातिभिः पूजयति गर्मगृहजिनबिम्बम् ॥९६॥ एवंविधसुरवनिताकुले भवने संस्थितं दृष्टम् । सोम्यं काश्चनवणं बिम्बं श्रीऋषभस्वामिनः १ग.पिचा वा।
॥॥२०१॥
Jain Educatical
For Personal & Private Use Only
M
ainelibrary.org