________________
Jain Educatio
308
तत्य काऊण । पिच्छणयं आरत्तियमंगलदीवाइयं सव्वं ॥ ९९ ॥ नियनियठाणेसु गया कुमरोवि समुट्ठिऊण जिणभवणं । जा जोय सव्वतो ता पच्छिमदारबाहिम्मि ॥ १०० ॥ पीणपयो हरसुइया नवकुवलयनयणपीवरसिरीया । वरहंसगया वावी दिट्ठा कुमरेण रमणिव्व | ॥ १०१ ॥ तं पिच्छिऊण कुमरो सीयलमहुरेण निम्मलजलेण । गुरुवयणेणव सोहइ अप्पाणं मग्गरयमलिणं ॥ १०२॥ जलपाणं काऊण उवविट्ठो जाव तीइ तडिदेसे । ता वानरीए सहिओ पवंगमो आगओ एगो ॥१०३॥ अहिणवहलिद्दवन्नो गुंजाहलहारभूसियसरीरो । सल्लइसाहाहत्यो तारासहिओव्व सुग्गीवो || १०४ || कुमरतिरपवरमणिणो तत्तो कुमरस्स भुंवणमल्लरस । काऊणं पणिवायं पयंपए मणुयवाणी || १०५ || असरणसरण्ण दयगुणपवन्न अइ असमविहियदक्खिन्न । परउवपाररसन्नय सुणेहि मह कुमर ! विन्नति ॥ १०५ ॥ इह अडवीए मज्झे कुमार ! निवसामि सव्वकालंपि । एसा य वानरी पहु ! मणइट्ठा भारिया मज्झ ॥ १०७॥ एसा मज्झ सरीरं एसावि ॥९७॥ तद् दृष्ट्वा गुरुभक्तिप्रवरसमुत्पन्नवहलरेरोमाञ्चः । मुकुलितकरकमलयुतः स्तुत्वा जिनेशमुपविशति ॥९८॥ ता असुरवध्वः प्रतिदिनकृत्यानि तत्र कृत्वा । प्रेक्षणकमारात्रिकमङ्गलदीपादिकं सर्वम् ॥९९॥ निजनिजस्थानेषु गताः कुमारोऽपि समुत्थाय जिनभवनम् । यावत् पश्यति सर्वतस्तावत् पश्चिमद्वारबहिः ॥ १०० ॥ पीनपयोभ (घ) रसुभगा नवकुवलयनयनपीवरश्रीका । वरहंसगता वापी दृष्टा कुमारेण रमणीव ॥ १०१ ॥ तां दृष्ट्वा कुमारः शीतलमधुरेण निर्मलजलेन । गुरुवचनेनेव शोधयत्यात्मानं मार्गरजोमलिनम् ॥१०२॥ जलपानं कृत्वोपविष्टो यावत् तस्यास्तदेशे । तावद् वानर्या सहितः प्लवंगम आगत एकः ॥ १०३ ॥ अभिनवहरिद्रावर्णो गुञ्जाफलहारभूषितशरीरः । सल्लकीशाखाहस्तस्तारासहित इव सुग्रीवः ॥ १०४ ॥ कुमारशिरः प्रवरमणेस्ततः कुमारस्य मुवनमल्लस्य । कृत्वा प्रणिपात प्रजाति मनुजवाण्या ॥ १०५ ॥ अशरणशरप्य ! दयागुणप्रपन्न ! अयि ! असमविहितदाक्षिण्य ! | परोपकाररसज्ञ ! शृणु मम कुमार ! विज्ञप्तिम् ॥१०५॥ इहाटव्या
For Personal & Private Use Only
ainelibrary.org