________________
309
सी०क.
धणं च जीवियं एसा । एयाए विरहिमो खलु खणंपि न खमो अहं ठाउं ॥१०८॥ किंपुण इह अडवीए सयावि मह वानरेसु। मु०च018
सामित्वं । तं पुण वर्णतरे मह गयस्स कज्जतरवसेण ॥१०९॥ दुट्टेण वानरेणं अहिटिय, तं च निग्गहेउमहं । जइवि समत्थो तहवि। ।२०२। हु एसा अइकायरत्तेण ॥११०॥ मइ नेहनिन्भरा देइ जुज्झिउं नेय कहवि पिवखंती । एगागिणि च एवं मोनुं सक्केमि नेय अहं
॥१११।। लोयणमहूसवकरो संपइ पुन्नोदयप्पगरिसेण । दिट्ठो तुम महायस ! मुत्तो धम्मोन्य पच्चवखं ॥११२॥ तो तुह भुयछायाए निवसउ निरुवदवा इमा ताव । जा तस्स दुनयफलं अहमुवदंसेमि गंतूण ॥११३॥ इय भणिऊण पवंगा विणिग्गो तत्थ पिययम मोत्तुं । तो कुमरो परिचितइ दीसइ अच्चम्भुयं एयं ॥११॥ साहामिगोवि एसो माणुसभामाए जं पयंपेइ । मइपुब्बिया य वित्ती कहवा पमुणोवि य इमस्स ? ॥११५।। अह खणमेगं गमिउं भणिो कुमरो पवंगमपियाए । अइवलिआ सो सत्तू मारिस्सइ मज्झ | मध्ये कुमार ! निवसामि सर्वकालमपि । एषा च वानरी प्रभो! मनइष्टा भाया मम ॥१७॥ एषा मम शरीरमेषैव धनं च जीवितमेषा । | एतया विरहितः खलु क्षणमपि न क्षमोऽहं स्थातुम् ॥१०८॥ किन्विहारत्र्यां सदापि मम वानरेषु स्वामित्वम् । तत् पुनर्वनान्तरे मम |
गतस्य कार्यान्तरवशेन ॥१०९॥ दुष्टेन वानरेणाधिष्ठितं, तं च निग्रहीतुमहम् । यद्यपि समर्थस्तथापि खल्वेषाप्रतिकातरत्वेन ॥११०॥ | मयि स्नेहनिर्भरा ददाति योवु नैव कथमपि प्रेक्षमाणा । एकाकिनी चैतां मोक्तुं शक्नोमि नैवाहम् ॥१११॥ लोचनमहोत्सवकरः संप्रति | पुण्योदयप्रकर्षेण । दृष्टस्त्वं महायशः! मूतों धम इव प्रत्यक्षम् ॥११२॥ ततस्तव मुजच्छायायां निवसतु निरुपद्रवेयं तावत् । यावत्तस्य दुर्नयफलमहमुपदर्शयामि गत्वा ॥११३॥ इति भणित्वा प्लवंगो विनिर्गतस्तत्र प्रियतमा मुक्त्वा । ततः कुमारः परिचिन्तयति दृश्यतेऽत्यद्भुत| मेतत् ॥११५॥ शाखामृगोऽप्येष मनुष्यभाषया यत्प्रजापति । मतिर्षिका च वृत्तिः कथं वा पशोरपि चास्य ! ॥११५॥ अथ क्षणमेकं
२०२१
Jain Educati
o
nal
For Penal Private Use Only
inelibrary.org