________________
ACADACCORD......
मणदइयं ॥११६॥ तो तस्म मरणवत्ता मह एइ न सवणगोयरं जाय । ता जीविय चइस्सं इय भणि पडद वावीए ॥११७॥ तो। कुमरो परिचितइ हा ! महसरणागयाए एईए । न हु मरणमुविक्खे जुत्तं इय तीइ पट्टीर ॥११८॥ परियणारित्रायाभिपायो वरणसत्तिसंजुत्तो । तीए कहढणहे झंप जा देइ कमरोवि ॥११९॥ नाव न सा वानरिया नय वाची नेय पाणियं तस्य । कोमलतूलिसणाहे अयाणं नियइ पल्लंके ॥१२०॥ कुमरस्स भिचवम्गो अइदाहओ तक्खणेण तहाणं । किंकायव्वत्रिमृदो संपचो नियसिविरम्मि ॥१२१।।साहइ सचिवाईणं, तेवि हु करितुरयरहवराईयं । पगुणति वलमसेस कारिति य संतिकमाई ॥१२२।। कुमरोवि तत्थ भवणं पिच्छइ बरफलिहभित्तिमणिजालं । जालगवखंतरनीहरंतवरवधमसिहं ।।१२३॥ धृमसिहामयलीकिज्जमाणअइविउलवि| पलगयणयलं । गयणयलगरुयसंलम्गधयवडाडोयकमणीय ॥१२४॥ कमणीयचलिरमुरबहुसंघउक्खुडियकडयमणिनियरं । मानियरगमयित्वा भणित: कुमारः प्लवंगमप्रियया । अतिवलितः स शत्रुारयिष्यति मम मनोदायितम् ॥११६॥ ततस्तस्य मरणवार्ता ममैति न भवणगोचरं यावत् । तावज्जीवितं त्यस्यामीति भणित्वा पतति वाप्याम् ॥११७॥ ततः कुमारः परिचिन्तयति हा! मच्छरणागताया एतस्याः न खलु मरणमुपेक्षितुं युक्तमिति तस्याः पृष्ठे ॥११८॥ परिजनापरिज्ञाताभिप्रायस्तरणशक्तिसंयुक्तः । तस्याः कर्षणहतोझम्पां यावद्ददाति कुमारोऽपि ॥११९॥ तावन्न सा वानरी न च वापी नैव पानीयं तत्र । कोमलतूलीसनाथ आत्मानं पश्यति पल्य३ ॥१२०॥ कुमारस्य भृत्यवगों ऽतिदुःखितस्तत्क्षणेन तत्स्थानम् । किंकर्तव्यविमूढः संप्राप्तो निजशिविरे ॥१२॥ कथयति सचिवादीनां, तेऽपि खलु करितुरगरयवरादिकम् । प्रगुणयन्ति बलमशेष कारयन्ति च शान्तिकमाणि ॥१२२॥ कुमारोऽपि तत्र भवनं पश्यति वरस्फटिकभित्तिमणिजालम् । जालगवाक्षान्तरनिः सरद्वरधूपधूमशिखम् ॥१२३॥ धूमशिखामलिनीक्रियमाणातिविपुलक्मिलगगनतलम् । गगनतलगुरुसंलग्नध्वजपटाटोपकमनीयम् ॥१२॥
For Personal & Private Use Only
I
nbrary.org