________________
311
|२०३|
सु०च० ॥ ५जडियलंवंतदामकिरणोहदिप्पतं ॥ १२५ ॥ दिप्पंतकणयथं भोहघडियवरसालहंजियारम्मं । रम्ममहिवीढविरइयसुगंधसियपुप्फपयरोहं ॥ १२६ ॥ पुप्फपयरोहमयरंदलुद्धगुंजंतभमिरभमरउलं । भमिरभमरउल अइमहुरसद्दवहिरियदिसाभोयं ॥ १२७ ॥ इय एरिसम्मि भव दिट्ठो कुमरेण कुंडलाहरणो । एगो देवो पुरओ आहरण हार्हि चिचइओ || १२८ ॥ सो देवो भणइ तओ मा अन्नं किंपि इह वियप्पेसु । कारणवसेण भो कुमर ! आणीओ इह मए तं सि ॥ १२९ ॥ तो तं पड़ सो जंपर को देसो एस को पहू एत्थ । को सि तुमं किमहं पुण इहाणिओ कहह मज्झ इमं ? ॥ १३० ॥ इय निसुणिऊण देवो पडिजंपर कुमर ! जं तए भणियं । तं निसुणह सविसेसं साहिप्पतं इमं इहि ॥ १३१ ॥
एयं कीलाभवणं विव्विजं निययपणइणीसहिओ । कीलामि अहं निच्चं अमियगई नाम असुरो हूं || १३२ || एयस्स सामिसालो, कमनीय चलितृसुरवधूमंत्रतुडितकटकमणिनिकरम् । मणिनिकरजटितलम्बमानदाम किरणौघदीप्यमानम् ॥ १२५ ॥ दीप्यमान कनकस्तम्भौघत्रटितवरशालभञ्जिकारम्यम् । रम्यमहीपीठविरचितसुगन्धसितपुष्पप्रक गैधम् ॥ १२६॥ पुष्पम करौघमकरन्दलुब्धगुञ्जद्भ्रमितृभ्रमरकुलम् । भ्रमितृभ्रमरकुलातिमधुरशब्दवधिरितदिगाभोगम् ॥ १२७॥ इतीदृशे भवने दृष्टः कुमारेण कुण्डलाभरणः । एको देवः पुरत आभरणप्रभाभिर्मण्डितः ॥१२८॥ स देवो भणति ततो माऽन्यत्किमपीह विकल्पस्व । कारणवशेन भोः कुमार ! आनीत इह मया त्वमसि ॥ १२९ ॥ ततस्तं प्रति स जल्पति को देश एष कः प्रभुरत्र । कोऽसि त्वं किमहं पुनरिहानीतः कथय ममेदम् ॥ १३० ॥ इति श्रुत्वा देवः प्रतिजल्पति कुमार ! यत्त्वया भणितम् । तच्छृणु सविशेषं कथ्यमानमिदमिदानीम् ॥ १३१ ॥
एतत् क्रीडाभवनं विकृत्य निजप्रणयिनीसंहितः । क्रीडाम्यहं नित्यममितगतिर्नामासुरोऽहम् ॥१३२॥ एतस्य स्वामिसारः, अथान्यदा
Jain Educat
ional
For Personal & Private Use Only
सी०क०
२०३|
jainelibrary.org