________________
312अहमया रेवयम्मि संचलियो । चारणमुणिकेबलिणो नमसणत्यं विभूईए ॥१३३॥ नियदेवीए समेओ जाहे वच्चापि येवभूभागं । ता पिच्छामि मसाणे उवविद्वं जोगिअं एग ॥१३४॥ रत्तंदणकयतिलयं परिहियमिगचम्मचेडयरउई । सुविचित्तियमत्थयटोपिआइ पच्छाइ| यसिरगं ॥१३५।। कसिणसरीसवतणुचम्मविहिअवरजोगपट्टिाबंधं । मिल्लंत हुंकारं अइगरूयं दारुणं तत्य ॥१३६॥ तस्स य
पुरओ दिट्टो सुटु हुओहुयवहो महाजालो।वामे पासम्मि पुणो चिटइ वरवालिया एगा ॥१३७॥ अह तं पिच्छित्तु मए देवी भणिया | पिए! पडिक्खेउं । खणमेक्कं पिक्खामो किंक्वसइ एस पासंडी॥१३८॥ एवं च कए केनं तं रुयपाणिं स पावपासंडी । संठावइ मंडलए चच्चइ-रचंदणेण तओ ॥१३९॥ रचकणवीरमालं अवलंबियतीए कंठदेसम्मि । किर अम्गीए खिक्स्सिइ तो सो मे तजियो एवं | ॥१४०॥ रे रे पाविट्ठ ! तुम एरिसमसमंजसं जणविरुद्ध । मम पुरओ काऊणं वचसि किर कत्थतं मृढ ! ॥१४१॥ निल्लज्ज ! कि रैवते संचालितः । चारणमुनिकेवलिनो नमस्यनार्थ विभूत्या ॥१३३।। निजदेव्या समेतो यदा व्रजामि स्तोके भूभागम् । तदा पश्यामि श्मशान उपविष्टं योगिनमेकम् ॥१३४॥ रक्तचन्दनकृततिलकं परिहितमृगचर्मचेटकरौद्रम् । सुविचित्रितमस्तकोष्णीषेन प्रच्छादितशिरोऽप्रम् ॥१३५॥ कृष्णसर्वपतनुचर्मविहितवरयोगपट्टिकाबन्धम् । मुञ्चन्तं हुङ्कारमतिगुरुं दारुणं तत्र ॥१३६॥ तस्य च पुरतो दृष्टः सुष्टु हुतो हुतवहो | महाज्वालः । वामे पार्श्वे पुनस्तिष्ठति वरवालिकैका ॥१३७॥ अथ तं दृष्ट्वा मया देवी भणिता प्रिये ! प्रतीक्ष्य । क्षणमेकं प्रेक्षावहे किं व्यवस्यत्येष पाखण्डी ॥१३८॥ एवं च कृते कन्यां तां रूवती स पापपाखण्डी । संस्थापयति मण्डलके चर्चति रक्तचन्दनेन ततः॥१३९॥ रक्तकणवीरमालामवलम्ब्य तस्याः कण्ठदेशे । किलाग्नी क्षेप्स्यति ततः स मया तर्जित एवम् ॥१४०॥रे रें पापिष्ठ! त्वमीदृशमसमञ्जसं
१ग. बालं।
Educatio
n
al
For Personal Private Use Only
finelibrary.org