________________
मुन्६०/
२०४।
Jain Educati
313
न लज्जसि एयाणं निययपंचभूयाणं । इहपरलोयविरुद्धं जेणाकज्जं समायरसि १ ॥ १४२ ॥ इय मम वयणं सोउं तं बालं चयइ सो पलायंतो । करुणाए परिमुक्का, देवीए समप्पिया कन्ना || १४३ || संपुन्नलक्खणं तं धारिति ख्वसंपयं दिव्वं । उच्छंगे काऊणं जंपड़ देवी, अहं जाया ॥ १४४॥ देवीवि हु सप्पसवा, भणियं च मए न एत्थ संदेहो । लावन्नामयसिंधू कहं इमा माणुसी होइ ? ।। १४५ ।। इय जपता पचो केवलिपासम्मि, तं च नमिऊण । उवविट्टो हिययगयं संदेहं जाणिउं सोवि || १४६ ।। हरिआऊरियवरपंच यन्नघोसोवमेण सद्देण । एयाए बालियाए चरियं कहिउं समादत्तो || १४७।। तथाहि; —
भर हे कयमंगलाए नयरीए आसि धणसिट्टी । तस्सवि य बालविहवा तगया जयसुंदरी नाम ॥ १४८ ॥ तीसे य बंधुणो पंच ते आणाए तीए वति । जिटुस्स पुणो घरणी न वह तीइ सह सम्मं ॥ १४९ ॥ तं परिणावर अन्नं कन्नं तह पुव्वभारियाइ कयं । जनविरुद्धम् । मम पुरतः कृत्वा ब्रजसि किल व त्वं मूद्र ! ॥ १४१ ॥ निर्लज्ज ! किं न लज्जसे एतेषां नियत ञ्चभूतानाम् । इहपरलोकविरुद्ध येनाकार्य समाचरसि ? ॥ १४२ ॥ इति मम वचनं श्रुत्वा तां बालां त्यजति स पलायमानः । करुणया परिमुक्तः, देव्यै समर्पिता कन्या ॥ १४३ ॥ संपूर्णलक्षणां तां धारयन्तीं रूपसंपदं दिव्याम् । उत्सङ्गे कृत्वा जल्पति देवी, अहं जाता ॥ १४४ ॥ देव्यपि खलु सप्रसवा, भणितं च मया नात्र संदेहः । लावण्यामृतसिन्धुः कथमियं मानुषी भवेत् ॥ १४५ ॥ इति जल्पन् प्राप्तः केवलिपार्श्वे तं च नत्वा । उपविष्टो हृदयगतं संदेहं ज्ञात्वा सोऽपि ॥ १४६ ॥ हर्यापुरितवरपाञ्चजन्यघोषोपमेन शब्देन । एतस्या बालिकायाश्चरितं कथयितुं समारब्धः ॥ १४७॥
भरत इहैव कृतमङ्गलायां नगर्यामासीद् धनश्रेष्ठी । तस्यापि च बालविधवा तनया जयसुन्दरी नाम ॥ १४८ ॥ तस्याश्च बन्धवः पञ्च त आज्ञायां तस्या वर्तन्ते । ज्येष्ठस्य पुनर्गृहिणी न वर्तते तया सह सम्यक् ॥ १४९ ॥ तं परिणाययत्यन्यां कन्यां तथा पूर्वभार्यया कृतम् ।
For Personal & Private Use Only
सी०क०
॥२०४॥
jainelibrary.org