________________
Jain Education
314
I
जं वा तं वा दूसइ दुब्वयणेहि य दहइ देहं ॥ १५० ॥ अक्कोसइ भाउज्जाइयावि एवं च ताउ वहति । वहंतीउ उझाणे समगं विज्जूए दाओ ॥ १५१ ॥ वग्घित्तं पचाओ परोप्परं दिट्ठिगोयरगयाओ । पुब्ववेराणुबंधा जुज्झिय तइयं गया पुढर्वि ॥ १५२ ॥ उव्वट्टिऊण तत्तो परिणामविसेसओ गयडरम्मि । भाउज्जाया जाया भज्जा सूरस्स नरवणो ॥ १५३ ॥ गमे तीए नणंदा धूयत्ताए इमा समाबन्ना । उव्वट्टिय नरयाओ परिणामविसेसओ तह य || १५४ || पुन्वभवभासाओ अप्पीइं कुणइ सावि गब्भम्मि । तह तप्पाडणहेउ सभा उवाए कुणइणेगे || १५५ ॥ पडिओ तहवि न गन्भो निरुवकम आउभावओ तत्तो। समए जाया दिट्ठा तो से सा माणसं दह सूईकम्मकरीए दविणं दाडं मडत्ति पयडेंडं । छडावेई छन्नं, तीए निययाए धूयाए || १५७॥ तदिवसपनूयाए समप्पिया वढिया य सा, इत्तो । दिट्ठा डिमेहि समं कीलंती जोगिएण तर्हि || १५८ ॥ अरुहविज्जसाहणहेडं मांतरण वरकनं । तो लोभविडं नीया यद्वा तद्वा दूषयति दुर्वचनैश्च दहति देहम् ||११०|| आक्रोशति भ्रातृजायाप्येवं च ते वर्तेते । वर्तमाने च घ्याने समकं विद्युता दग्धे ॥ १११ ॥ व्याघ्रीत्वं प्राप्ते परस्परं दृष्टिगोचर गते । पूर्ववैरानुबन्धाद् युद्ध्वा तृतीयां गते पृथिवीम् ॥१५२॥ उद्वृत्य ततः परिणाम विशेषतो गजपुरे । भ्रातृजाया जाता मार्या शूरस्य नरपतेः ॥ १५३ || गर्भे तस्या ननान्दा दुहितृतयेयं समापन्ना । उद्धृत्य नरकात् परिणामविशेपतस्तथा च ॥ १५४॥ पूर्वभवाभ्यासादप्रीतिं करोति सापि गर्भे । तथा तत्पाटनहेतोः सदोपायान् करोत्यनेकान् ॥ १५५ ॥ पतितस्तथापि न गर्भो निरुपक्रमायुर्भावतस्ततः । समये जाता दृष्टा ततस्तस्याः सा मानसं दहति ॥ ११६ ॥ सूतिकर्मकर्यै द्रविणं दत्त्वा मृतेति प्रकटय्य | मोचयति च्छन्नं, तथा निजाये दुहित्रे ॥ १५७ ॥ तद्दिवसप्रसूतायै समर्पिता वर्धिता च सा, इतः । दृष्टा डिम्भैः समं क्रीडन्ती योगिना तत्र ॥१९८॥ अतिरुद्धविद्या साधनहेतोर्मार्गियता वरकन्याम् । ततो लोभयित्वा नीता सहात्मना प्रेतभूमैौ ॥ १५९ ॥ तेन च क्षिप्यमाणा ज्वलने
For Personal & Private Use Only
wwwwwainelibrary.org