SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ स० २०५ 00000000000SWRI 315 सहपणा पेयभूमीए ॥१५९॥ वेणं च खिप्पमाणी जलणे असुरेण मोइया इमिणा । वा वंपिन अप्पा अप्पेयब्बो कसायाण ॥१६॥ सी०क. तेसिं च हुंति दूरे परिहरियपरिग्गहा गयारंभा । जं हेउम्मि समग्मे नूणं न नियत्तए कज्जं ॥१६॥ जे सव्वहा असका परिहरि तेवि देसओ चइउं । परितणुयंति कसाए, गुरुकम्मा जे य एयपि ॥१६२॥ काउं असमत्यच्चिय तेवि हु तच्चायकारएसु दढं । बहुमाजाओ पावंति जोग्गय, इय मुर्णिदम्मि ॥१६॥ जपते कम्मखए जाइं सरिऊण वालिया भणइ । सम्बोवि हु वुत्तो जाओ मह नाह ! पञ्चक्खो ॥१६४॥ ताइचो तुह पाया मह सरणं चत्वसव्वसंगा है । जह होमि तह पसायं करेसु मह परमकारुणिय!॥१६५।। तो जंपइ | मुणिनाहो निरुवकममत्थि तुज्य भोगफलं । अज्जवि कम्म, गिहिषम्ममेव पडिवज्ज ता इन्हिं ॥१६६॥ सा जंपइ सव्वन्नू जाणइ जुत्वं 8 |परं इमो मम । कह सम्मं निव्वहिही अविश्यअसुराण मज्झम्मि? ॥१६७॥ भणइ मुणी कालिंजरअडवीए रिसहनाहजिणभवणे । |सुरेण मोचिताऽनेन । तस्मात् स्तोकमपि नात्माऽर्पयितव्यः कषायेभ्यः ॥१६०॥ तेभ्यश्च भवन्ति दूरे परिहतपरिग्रहा गतारम्भाः। यद्धेती | | समने नूनं न निवर्तते कार्यम् ॥१६१॥ ये सर्वथाशकाः परिहत तेऽपि देशतस्त्यक्त्वा । परितनूयन्ति कषायान्, गुरुकर्माणो ये चैतदपि | ॥१६२॥ कर्तुमसमर्श एव तेऽपि खल तत्त्यागकारकेषु दृढम् । बहुमानात् पाप्नुवन्ति योग्यताम् , इति मुनीन्द्रे ॥१६३॥ जस्पति कर्मक्षये जाति स्मृत्वा बालिका भणति । सर्वोऽपि खलु वृत्तान्तो जातो मम नाय ! प्रत्यक्षः ॥१६॥ तस्मादितस्तव पादा मम शरणं त्यक्तसर्वसङ्गाऽहम् । यया भवामि तथा प्रसादं कुरुम्ब मयि परमकारुणिक! ॥१६५॥ ततो जल्पति मुनिनायो निरुपक्रममस्ति तब मोगफलम् । अद्यापि कर्म, गृहिधर्ममेव प्रतिपयस्व तस्मादिदानीम् ॥१९॥ सा जल्पाति सर्वजो जानाति युक्तं, परमयं मम । कथं सम्यग् नित्यत्यविरतासुराणां शामध्ये ! ॥१९७॥ भणति मुनिः कालिजराटव्यामुषमनायविनमबने । प्रतिष्यसे मुवनमल्लं राजसुतं, तस्यायचा ॥१९८॥ मूत्वा भावधर्म Jan Education Fer Personal Private Use Only ANDnelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy