________________
36 पिक्खिहिसि सुवणमल्लं रायसुयं, तस्स आयत्ता ॥१६७॥ होउं सावयधम्म सम्मं पालिय कमेण पन्यजं । पडिवज्जिय तेण समं लहिहिसि ठाणं निराबाई ॥१६९॥ सोऊण वइयरमिमं परिसाए तत्य केवि पव्वजं । अन्ने सावयधम्म सम्मत्तं सम्ममने उ॥१७॥ पडिवजति नरामरनारीअमरीउ, अहमवि मुर्णिदं । नमिऊणं सट्टाणं पत्तो घेत्तण तं बालं ॥१७॥ विजयपडायानामं तीसे विडिय मए, इमा अजं । केवलिपरिकहियदिणे जिर्णिदभवणे गया जाव ॥१७२।। पृयइ जिणवरविवं, विजयपडायाए तत्य तं दिहो । कहिये च सहीए मह मणस्स सो एस पडिहाइ ॥१७३॥ जो कहिओ केवलिणा, सा जंपइ निच्छओ इमो, किंच | एसो तुइपिउपासे नेउं जुत्तोत्ति जपेउं ॥१७४॥ वावीपमुइपवंचं काउं तुम्भे इहाणिया तीए । ता संपइ जिणवरबिंवदंसणामयनिसेएण ॥१७५॥ पीणिजउ नियदिहि, जिणभवणे नेइ इय भणिऊण । सो देवो, बंदति तं वालं नियइ तत्य गओ ॥१७६॥ महुमत्तमहुरकलयंठिकंठअइसरससरविसेसेण । जणयंति संवेयं गुरुकम्माणंपिजे नूणं ॥१७७॥ तं च सुणतो कुमरो हरिणो जह गोरि निसुणमाणो। चित्तलिहि| सम्यक् पालयित्वा क्रमेण प्रव्रज्याम् । प्रतिपद्य तेन समं लप्स्यसे स्थानं निराबाधम् ॥१६९॥ श्रुत्वा व्यतिकरमिमं पर्षदि तत्र केऽपि प्रत्रज्याम् । अन्ये श्रावकधर्म सम्यक्त्वं सम्यगन्ये तु ॥१७०॥ प्रतिपद्यन्ते नरामरनार्यमर्यः, अहमपि मुनीन्द्रम् । नत्वा स्वस्थान प्राप्तो गृहत्विा तां बालाम् ॥१७॥विजयपताकानाम तस्या विहितं मया, इयमद्य । केवलिपरिकथितदिने जिनेन्द्रभवने गता यावत् ॥१७२॥ पूजयति जिनवराबिम्ब, विजयपताकया तत्र त्वं दृष्टः । कथितं च सख्यै मम मनसः स एष प्रतिभाति ॥१७३॥ यः कथितः केवलिना, सा जल्पति निश्चयोऽयं, किश्च । एष त्वपितृपाबें नेतुं युक्त इति जल्पित्वा ॥१७४॥ वापीप्रमुखप्रपञ्चं कृत्वा यूयमिहानीतास्तया । तस्मात्संप्रति जिन-18 वरबिम्बदर्शनामृतनिषेकेण ॥१७॥ प्रीणयतु निजद्दष्टि, जिनभवने नयतीति भाणित्वा । स देवः, वन्दमानां तां बालां पश्यति तत्र गतः
Jan Educated
For Personal & Private Use Only
helibrary.org