________________
.ANDA
उव्व यको जा तीइ समत्थियं थोत्तं ॥१७८॥ अह सो देवे वंदिवि जा रिओ ताव तीइ वंदणयं । मुल्लंव तस्स दिनं तत्तो हिययं |किणतीए ।।१७९।। तो अत्याणसहाए दोनिवि नीयाई असुरनाहेणं । भणियो य कुमारो कन्याए एयाए तं वच्छा ! ।।१८०॥ सव्व-|
प्पणावि सरणं, पाणिग्गहणेण कीरउ इमाए । तो निविलंबमेवं च पत्थणा मज्झ तइ सहला ॥१८१।। कुमरो भणइ पमाण आएसो | एत्थ ता मए सद्धि । पेसिजउ मह सिविरे तत्तो जत्थेव लग्गम्मि ॥१८२॥ नियमाउलधूयमहं विवाहइस्सामि तम्मि एयाए । हिययगहियाए तइया पाणिग्गहणपि हु करिस्सं ॥१८३॥ इत्य य खणमवि जुत्तो न विलंबो जेण परियणो मज्झ । मह कुसलमजाणतो गमिही दुहिओ वणद्धपि ॥१८४॥ तो आभिओगिएहिं निम्मावियवरविमाणमारुहिउं । असुरो सह देवीए सामाणियआयरक्खेहिं ॥१८५॥ पवरेण परियणेण य अन्नेण य संजुओ तहा कुमरिं । कुमरं च दिव्ववत्थाहरणेहिं विहूसियं काउं ॥१८६॥ तत्यारोविय तक्खणमेव य । ॥१७६॥ मधुमत्तमधुरकलकण्ठीकण्ठातिसरसस्वरविशेषेण । जनयन्ती संवेगं गुरुकर्मणामपि यन्नूनम् ॥१७७॥ तां च शृण्वन् कुमारोहरिणो यथा गोचरी शृण्वन् । चित्रलिखित इव स्थितो यावत्तया समर्थितं स्तोत्रम् ॥१७८।। अथ स देवान् वन्दित्वा यावद्विरतस्तावत्तया वन्द-15 नकम् । मूल्यमिव तस्य दत्तं ततो हृदयं क्रीणत्या ॥१७९॥ तत आस्थानसभायां द्वावपि नीतावसुरनाथेन । मणितश्च कुमारः कन्याया एत|स्या त्वं वत्स ! ॥१८०॥ सर्वात्मनापि शरण, पाणिग्रहणेन क्रियतामस्याः। ततो निर्विलम्बमेवं च प्रार्थना मम त्वयि सफला ॥१८॥ कुमारो भणति प्रमाणमादेशोऽत्र तस्मान्मया सार्धम् । प्रेष्यतां मम शिबिरे ततो यत्रैव लाने ॥१८२॥ निजमातुलदुहितरमहं विवाहयिष्यामि तस्मिन्नेतस्याः। हृदयगृहीतायास्तदा पाणिग्रहणमपि खलु करिष्ये ॥१८३॥ अत्र च क्षणमपि युक्तो न विलम्बो येन परिजनो मम । मम कुश-18 लमजानन् गमिष्यति दुःखितः क्षणार्धमपि ॥१८४॥ तत आभियोगिकैनिापितवरविमानमारुव । असुरः सह देव्या सामानिकात्मरक्षः
७७७७७७ABAD
२०६॥
Main Educa
t ional
For Personal Private Use Only
ainelibrary.org