________________
318 पत्तो कुमारसिविर म्मि । अह दसदिसि विमाणं उज्जोयंत पलोयंता ॥१८७॥ सहसा पहाणपुरिसा भणति तं नूणमेइ किंपि इमं । जेणं कुमरेण समं अम्ह विओगो को आसि ॥१८८।। ता सज्जा होह ददं अवलंबह पोरिसं चयह खोहं । देवा दइवं वा साहसस्स नय किंचिवि असमं ॥१८९।। जयओ। तावच्चिय दुल्लंया गिरिणो ता जलहिणो दुरुत्तारा । आरंभंति न धीरा जावच्चिय साहसिकधणा ॥१९०।। इय ते साडोवा जाव हुंति निसुणंति ता पढिज्जतं । असुरस्स अणुनाए चरिय कुमरस्स देवेहि ॥१९१॥ निवहेपचंदकुलकुमुयचंद ! सिरिभवणमल्लकुमरवर! अवितहभिहाण! सत्तप्पहाण! वरनाण! जीव चिरं ॥१९२।। परउवयारपरायणपुरिमेसु लाइ तुज्झ को लीई । पसुमित्तस्सवि कजे गणेसि पाणे तिणसमाणे ?||१९३॥ एवं च निययपहुणो कुलगुणउकित्तणं सुणंताण । विन्हियमणाण सहसा दिट्ठीए गोयरं पत्तो ॥१९४॥ तम्मि विमाणे कुमरो, तत्तो रोमंचकंचुइज्जता । अनिहियभालफलया उत्तिनेणं विमाणाओ ॥१८५॥प्रवरेण परिजनेन चान्येन च संयुतस्तथा कुमारीम् । कुमारं च दिव्यवस्त्राभरणैविभूषितं कृत्वा ॥१८६॥ तत्रारोप्य तत्क्षणमेव च प्राप्तः कुमारशिबिरे । अथ दशदिशो विमानमुद्योतयत् प्रलोकमानाः ॥१८७॥ सहसा प्रधानपुरुषा भणन्ति तन्नूनमेति किमपीदम् । येन कुमारेण सममस्माकं वियोगः कृत आसीत् ॥१८॥ तस्मात् सज्जा भवत दृढमवलम्बध्वं पौरुषं त्यजत क्षोभम् । देवा देवं वा साहसस्य नच किञ्चिदप्यसाध्यम् ॥१८९॥ यतः । तावदेव दुर्लचा गिरयस्तावदेव जलधयो दुरुत्ताराः । आरम्भन्ते न धीरा यावदेव साहसकधनाः ॥१९०॥13 इति ते साटोपा यावद् भवन्ति शण्वन्ति तावत्पठ्यमानम् । असुरस्यानुज्ञया चरित कुमारस्य देवैः ॥१९१।। नृपहेमचन्द्रकुलकुमुदचन्द्र! श्रीभुवनमल्लकुमारवर ! । अवितयाभिधान ! सत्त्वप्रधान ! वरज्ञान ! जीव चिरम् ॥१९२॥ परोपकारपरायणपुरुषेषु लभते तव को रेखाम् । | पशुमात्रस्यापि कार्ये गणयसि प्राणांस्तृणसमानान् ! ॥१९३॥ एवं च निजप्रभोः कुलगुणोत्कीतनं शण्वताम् । विस्मितमनसां सहसा दृष्टे
GANnawwa0000000
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org