________________
319
मी०क०
सु०च० २०७३
| ॥१९५॥ उहाविय उवाविय वाढं आलिंगिया कुमारेण । तस्साएसा तेहिं पणमो देवो सदेवीओ ॥१९६॥ उवद्धिा य जहोचियम-| सुरेणं कुमरगरुयपुरिसाणं । कहिओ सो वुत्ततो, वरमुत्ताजालरइयम्मि ।।१९७॥ उवयेसियो चउके कुमरो भरिया य तस्स देवीए । मुत्ताहलेहि सेसा, असुरेणं कुमरकरकमले ॥१९८॥ वत्याभरणाई समप्पिऊण कुमरस्य परियणो सन्चो । सम्माणिो जहाचियमंबाधाई कुमारस्स ॥१९९॥ वत्यालंकारेहिं सम्माणेऊण तीइ उच्छंगे । अप्पिय विजयपडायं सप्पणयं भणइ तुह एसा ॥२००। इत्तो ध्या, इयएवमाइ काऊण संपयाणविहिं । विजयपडाय पभणइ वच्छे ! सुण मज्झ वयणमिणं ॥२०॥ __ "निर्व्याजा दयिते नमान्दषु नता श्वश्रुषु भक्ता भव, स्निग्धा बन्धुषु वत्सला परिजने म्मेरा सपत्नीष्वपि । .
पत्युमित्रजने सनर्मपचना खिन्ना च तवषिषु, स्त्रीणां संवननं नतभ्र ! तदिदं वीतौषधं मर्तृषु ॥ अभ्युत्थानमुपागते गृहपती तद्भाषणे नम्रता, तत्पादार्पितदृष्टिरासनविधेस्तस्योपचर्या स्वयम् ।
सुप्ते तत्र शयीत तत्प्रथमतो जद्याच्च भय्यामिति, प्राच्यैः पुत्रि ! निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥ गोचरं प्राप्तः ॥१९॥ तस्मिन् विमाने कुमारः, ततो रोमाञ्चन्युकायमानाः । भूनिहितमालफलका उत्तीर्णेन विमानात् ॥१९५॥ उत्थाप्योत्वाप्य वाढमालिङ्गिताः कुमारेण । तस्यादेशात् तैः प्रणतो देवः सदेवीकः ॥१९६॥ उपविष्टाश्च यथोचितमसुरेण कुमारगुरुपुरुषभ्यः । कथितः स वृत्तान्तः, वरमुक्ताजालरचिते ॥१९७॥ उपवेशितश्चतुष्के कुमारो भृता च तस्य देव्या । मुक्ताफलैः शेषा, असुरेण कुमारकरकमले ॥१९८॥ वस्त्राभरणानि समर्प्य कुमारस्य परिजनः सर्वः । सम्मानितो यथोचितमम्बाधात्री कुमारस्य ॥१९९॥ वस्त्रालङ्कारैः सम्मान्य तस्या उत्सङ्के। अर्पयित्वा विजयपताकां सप्रणयं भणति तवैषा ॥२०॥ इतो दुहिता, इत्येवमादि कृत्वा संप्रदानविधिम् ।
२०
Jain Educati
o nal
For Personal & Private Use Only
IONainelibrary.org