________________
सु०च०|)
|२००१
Jain Educatio
305
देवतसुमाणुसत्तम्म्मतसुद्ध जधम्मो । अन्भासवसाओ निहयरागद्दोसो अहक्खायं ॥ ७२ ॥ लढूण चरितं घाइकम्पमुम्मूलिकण संपत्तो । केवलनाणं तत्तो पावर ठाणं निराबाई || ७३ ॥ इय निसुणिऊण कुमरो सूरिं विन्नवइ मज्झ गिहिधम्मे । पढमवयं कहसु तदा तद्दोसे, सूरिणावि तओ ॥ ७४ ॥ वहबंधाइविसुद्धं कहियं वित्थारिऊण पढमवयं । पडिवन्नं कुमरेणं सचिवसुपि सीहेण ||७५ || सम्मत्तण समेयं समयविहाणेण परमसद्धाए । तो पुट्टो कुमरेणं सूरी तन्नयरनिवचरियं ॥ ७६ ॥ कह एसो मं दट्टु मुच्छाए निवडिओ, कहं कुणइ । रमणीमयणवियारे पुरिसोव, तो कहइ स्री ||७७|| सिंहपुरे आसि तुमं पुव्वभवे नरवरो रयणसारो । भज्जा य मयणरेहा दढनेहा आसि तुज्झ पिया || ७८ ॥ एमेव कहवि तीए तुमं विरतो, इमा तह बच्चेव । तइ अणुरत्तावि दढं दद्धुं अवमाणमइदुसह ॥ ७९ ॥ उब्बंधेऊण मया सिद्धत्यपुरम्भि सुंदर निवस्स । अज्झवसायविसेसा जाया धूयाऽणवञ्चस्स ||८०|| मूले नक्खत्तम्मी नरनाहो तीइ तिमपि । तत्राप्यसमर्थस्तामपि देशतः करोतु, तेनापि ॥ ७१ ॥ प्राप्त सुदेवत्वसु मनुष्यत्वसम्यक्त्वशुद्ध प्रतिधर्मः । अभ्यासवचाद् निहतरागद्वेषो | यथाख्यातम् ॥७२॥ लब्ध्वा चारित्रं घातिकर्मोन्मूल्य संप्राप्तः । केवलज्ञानं ततः प्राप्नोति स्थानं निराबाधम् ॥७३॥ इति श्रुत्वा कुमारः सूरिं विज्ञपयति मम गृहिषमें ! प्रथमत्रतं कथय तथा तद्दोषान्, सूरिणापि ततः ॥ ७४ ॥ बधबन्धादिविशुद्धं कथितं विस्तार्य प्रथमत्रतम् । प्रतिपन्नं कुमारेण सचिवसुतेनापि सिंहेन || ७५ || सम्यक्त्वेन समेतं समयविधानेन परमश्रद्धया । ततः पृष्टः कुमारेण सूरिस्तन्नगरनृपचरितम् ॥ ७६ ॥ कथमेष मां दृष्ट्वा मूर्च्छया निपतितः, कथं करोति । रमणीमदनविकारान् पुरुषोऽपि ततः कथयति सूरिः ॥७७॥
सिंहपुरे आसीस्त्वं पूर्वभवे नरवरो रत्नसारः । भार्या च मदनरेखा दृढस्नेहाऽऽसीत् तब प्रिया ॥ ७८ ॥ एवमेव कथमपि तस्यां त्वं विरक्तः, इयं तथैव । स्वय्यनुरक्तापि हृदं दृष्ट्वाऽपमानमतिदुःसहम् ||१९|| उद्बध्य मृता सिद्धार्थपुरे सुन्दरनृपस्य । अध्यवसायविशे
For Personal & Private Use Only
सी०क०
|२००१
ainelibrary.org