________________
COACC
304 किंकराणपि किंकरो कोइ । होइ नडिज्जइ तत्थवि तेसि आणाए अणवरयं ॥६३॥ दासावि माणुसत्ते सामीहिंतो लहंति भत्ताई । तो ते तेसि आण बहु मन्वंतावि हु कुणति ॥६॥ अभिओगियदेवा पुण लहंति न हु किंपि सामिपासाओ। आणाइक्कमणे उण ते ताडिज्जति तेहिं तहा॥६५।। जह वेयणाभिभूया नारयवासाओ नारयव्व तओ । बहुं मन्नति भवंतरगमणं, अन्ने पुणो केइ ॥६६॥15 | अज्झवसायविसेसा इइढिसेसंपि किपि संपत्ता । दटुं महिदिइइडिं ईसाकवलियमणा तह य ॥६७॥ रागद्दोसवसट्टा न लहंति रई मइं च जिणधम्मे । रुद्दज्झाणोवगया चुया य पावंति तो कुगई ॥६८॥ तो रागद्दोसाणं असेसदुक्खोहखाणिभूयाण । उज्जमह निग्गहम्मी सो पुण जिणधम्मसेवाए ॥६९॥ धम्मोवि य दुविगप्पो जइधम्मो तह गिहत्थधम्मो य । जइधम्मो दसभेओ सावगधम्मो दुवालसहा ॥७०॥ असमत्यो जइधम्मे ता सम्मं कुणउ देसविरइंपि । तत्थवि असमत्थो तंपि देसओ कुणउ, तेणावि ॥७१॥ पत्तसुऽनवरतम् ॥६३॥ दासा अपि मनुष्यत्वे स्वामिभ्यो लभन्ते भक्तादीन् । ततस्ते तेषामाज्ञां बहु मन्यमाना अपि खलु कुर्वन्ति ॥६४॥ आभियोगिकदेवाः पुनर्लभन्ते न खलु किमपि स्वामिपार्धात् । आज्ञातिक्रमणे पुनस्ते ताड्यन्ते तैस्तथा ॥६५॥ यथा वेदनाभिभूता नारकवासाद् नारका इव ततः । बहु मन्यन्ते भवान्तरगमनम्, अन्ये पुनः केचित् ॥६६॥ अध्यवसायविशेषादृद्धिविशेषमपि कमपि संप्राप्ताः । दृष्ट्वा महर्दिऋद्धिमीग्रॅकवलितमनसस्तथा च ॥१७॥ रागद्वेषवशार्ता न लभन्ते रति मतिं च जिनधर्मे । रौद्रध्यानोपगताश्च्युताश्च प्राप्नुवन्ति ततः कुगतिम् ॥१८॥ ततो रागद्वेषयोरशेषदुःखौघखानिभूतयोः । उद्यच्छत निग्रहे स पुनर्जिनधर्मसेवया ॥६९॥ धमोंऽपि च द्वविकल्पो यतिधर्मस्तया गृहस्थधर्मश्च । यतिधमों दशभेदः श्रावधमों द्वादशधा ॥७०॥ असमथों यतिधर्म तदा सम्यक् करोतु देशविर
१. गेहिम्मपि ।
JainEducation
For Personal Private Use Only