________________
सीकर
303 मु०च015 अणुमन्नइ अबकए तनिउणजणं पसंसंतो ॥५५॥ मिच्छाभिमाणनडिओ करेइ एवं अणेगहा पावं । तस्सोदयम्मि अवसो विनडि
ज्जइ घोरनरएस ॥५६॥ रागद्दोसवसट्टो तत्थवि संचिणिय पावमइयोरं । तिरिएसु सहइ दुक्खं पुणोवि नरएसु तिरिएसु ॥५॥ १९९॥
एवं दुहरिंछोलि विसइंतो दीणमाणसो अवसो । जुगसमिलानाएणं लहेइ कहकहवि मणुयत्तं ॥५८॥ तत्थवि पावइ जीवो पुवज्जियदुकयपरिणइवसेण । वहबंधणमरणाई धणावहाराइवसणाई ॥५९॥ दारिद्दरोगदोहग्गसोगबहुआवईहिं परिकलिओ। चिंतासंतावेणं दुकुलत्तेणं परिन्भूओ॥६०॥ तो चितेइ नियमणे अन्नभवे किंमए कयं पावं । जेणेसो हं विहिओ विहिणा दुक्खाण गुरुवाणी ? ॥६१॥ तत्तो घम्ममईए काउमहम्मं पुणोवि कुगईसु । विनडिज्जइणेगविहं पावइ कोवि हु कुदेवत्तं ॥६२॥ तत्थ ये वंतरभाववि सति परनारीभिरिहपरलोकयोर्निरेपक्षः ॥५४॥ बहुजीवविवातकरानाऽरम्भान् करोति कारयति तथा । अनुमन्यतेऽन्यकृतांस्तन्निपुणजनं प्रशंसन् ॥५५॥ मिथ्यामिमाननटितः करोत्येवमनेकधा पापम् । तस्योदयेऽवशो विनट्यते घोरनरकेषु ॥५६॥ रागेद्वषवशातस्तत्रापि सचित्य पापमतिघोरम् । तिर्वक्षु सहते दुःख पुनरपि नरकेषु तिर्यक्षु ॥१७॥ एवं दुःखपङ्क्तिं विषहमाणो दीनमानसोऽवशः । युगशम्यान्यायेन लभते कथंकथमपि मनुजत्वम् ।।५८|| तत्रापि प्राप्नोति जीवः पूर्वोपार्जितदुष्कृतपरिणतिवशेन । वधबन्धनमरणानि धनापहारादिव्यसनानि | ॥५९॥ दारिद्रयरोगदौर्माग्यशोकबह्वापद्भिः परिकलितः । चिन्तासंतापेन दुष्कुलत्वेन परिभूतः ॥६०॥ ततश्चिन्तयति निजमनस्यन्यभवे किं मया कृतं पापम् । येनैपोऽहं विहितो विधिना दुःखानां गुरुखानिः ! ॥११॥ ततो धर्ममत्या कृत्वाऽधर्म पुनरपि कुमतिषु । विनय तेऽनेकविधं प्राप्नोति कोऽपि खलु कुदेवत्वम् ॥६२॥ तत्र च व्यन्तरमावेऽपि किंकराणामपि किंकरः कोऽपि । भवति नव्यते तत्रापि तेषामाजया
११. सविस । २.य. दुसल । ३ क. वि.।
000000000
१९९॥
Jain Educat
i
onal
For Personal & Private Use Only
L
inelibrary.org