________________
Jain Education
302
समयणरमणिवियारा कि कारणमित्य दीसंति ९ ॥ ४६ ॥ एवं च वियकंतो सुणइ झुणी सजलघणसमुद्दामं । तो भणइ अमयवुट्टीकल्लाणं कस्स वयणमिणं १ || ४७|| तो कहइ मंतिपुत्तो एस झुणी अभयसूरिअइसइणो । तो तेण निवेण समं कुमरो पत्तो तर्हि तुरियं ॥४८॥ कंचणगिरिंव उन्नइसमन्नियं सयललोयमज्झत्थं । थिरयासंजुयमतुलं जच्चसुवन्नच्छविच्छायं ॥ ४९ ॥ वरपवहणंव भवजलहिपडियजंतूण तारणसमत्थं । हारंव सुगुणकलियं पणमंति कुमारनर वइणो ॥ ५० ॥ सुणिनाहचरणकमलं, मंती सीहोबि कुमरपाणपिओ । सामंताई य तहा उबविट्ठा उचियठाणेसु ॥५१॥ तो ताण हियद्वार धम्मं वागरइ अभयसूरीवि । जीवो अणाइनिहणो अणाइकयकम्मसंबंधो ॥५२॥ रागस्स व दोसस्स व बसगो पावाई कुणइ विविहारं । घाएइ पाणिनिवहं अलियं जपेई खुद्दमणो ॥ ५३॥ अवहरइ परस्स घण टुद्धो संतेवि वरकलसम्मि । विलसइ परनारीहिं इहपरलोयाण निरविक्खो || ४ || बहुजीवविघायकरे आरंमे कुणइ कारवेइ तहा । वामपादाङ्गुष्ठेनावनतवदनो लिखति घरणिम् ॥४५॥ इति तस्य चेष्टितं दृष्ट्वा चिन्तयति सविस्मयं कुमारः । समदनरमणीविकाराः किं कारणमत्र दृश्यन्ते ? ॥४६॥ एवं च वितर्कयन् शृणोति ध्वनिं सजलघनसमुद्दामम् । ततो भणत्यमृतवृष्टिकल्याणं कस्य वचनमिदम् ! ॥४७॥ ततः कथयति मन्त्रिपुत्र एष ध्वनिरभयसूर्यतिशयिनः । ततस्तेन नृपेण समं कुमारः प्राप्तस्तत्र त्वरितम् ॥ ४८ ॥ काञ्चनगिरिमिवोन्नतिसमन्वितं सकललोकमध्यस्थम् । स्थिरतासंयुतमतुलं जात्यसुवर्णच्छ विच्छायम् ॥ ४९ ॥ वरप्रवहणमिव भवजलधिपतितजन्तूनां तारणसमर्थम् | हारमिव | सुगुणकलितं प्रणमतः कुमारनृपती ॥५०॥ मुनिनाथचरणकमलं, मन्त्री सिंहोऽपि कुमारप्राणप्रियः । सामन्तादयश्च तथोपविष्टा उचितस्थानेषु. ॥ ५१ ॥ ततस्तेषां हितार्थ धर्मे व्याकरोत्यभयसूरिरपि । जीवोऽनादिनिधनोऽनादिकृतकर्मसंबन्धः ॥ ५२ ॥ रागस्य वा द्वेषस्य वा वशग: पापानि करोति विविधानि । घातयति प्राणिनिवहमलीकं जल्पति क्षुद्रमनाः || १३ || अपहरति परस्य धनं लुब्धः सत्यपि वरकलत्रे । विल
1
For Personal & Private Use Only
Ainelibrary.org