________________
301
११२८।।
| गच्छइ इत्थ नत्थि संदेहो । जं कुमरागमवत्तापत्रणसमया मुहुत्तपि ॥३७॥ मन्नइ देवो संवच्छरंव इय जाव ते पयंपति । ता विलसिरप
मी०क० डिहारो पडिहारो विनवइ एवं ॥३८॥ सिद्धत्यपुरनरिंदो उत्तिन्नो करिवराउ चरणेहिं । इंतो इत्तो दीसइ आयन्नेऊण इय कुमरो ॥३९॥ सिंहामण विमोत्तं संमुहमा एइ जाव किर गंतुं | तो परिमियपरिवारो पत्तो सो झत्ति तत्थेव ॥४०॥ तो दद्रुण कुमारं रूवणं मुत्तिमतमिव मयणं । मुच्छाानेमीलियच्छो सहमत्ति महीयले पडिओ ॥४१॥ तो हाहारवमुहले अत्याणजणे ससंभम कुमरो। चंदणरमसेयाईउवयारं करेइ कारइ य ॥४२।। अह लद्धचेयण तं खणेण भदासणे निवेसेउं । परिपुच्छेइ कुमारो किं वाहइ तुम्ह अंगम्मि? ॥४३॥ अह उम्मीलियनयणो अवलोइय किंपि चलिरदिट्ठीए । कंडुअइ वामकन्नं नाहिपएस परिमुसेइ ॥४४॥ लजं नाहइ नय देइ उत्तरं पुच्छिओवि कुमरेण । वामपयंगुटेणं ओणयवयणो लिहइ धरणि ॥४५॥ इय तस्स चिट्टियं पासिऊण चिंतइ सविम्यं कुमरो। पपुरुषान् पृच्छति किमेतदेतदिति । ते विज्ञपयन्ति सम्यग् न जानमिः किन्तु स्वयमेव ॥३६॥श्रीमूलेदवदेव आगच्छत्यत्र नास्ति संदेहः। यत् कुमारागमवार्ताकर्णनसमयाद् मुहूर्तमपि ॥३७॥ मन्यते देवः संवत्सरमिवेति यावत् ते प्रजल्पन्ति । तावद् विलसितृप्रतिहारः प्रतिहारो विज्ञपयत्येवम् ।।३८।। सिद्धार्थपुरनरेन्द्र उत्तीर्णः करिवराच्चरणाभ्याम् । आवन्नितो दृश्यत आकण्येति कुमारः ॥३९॥ सिंहासनं विमुच्य समुखमथैति यावत्किल गत्वा । ततः परिमितपरिवारः प्राप्तः स झटिति तत्रैव ॥४०॥ ततो दृष्टा कुमारं रूपेण मूर्तिमन्नमिव मदनम् । मानिमीलितासः सहसति महीतले पतितः ॥११॥ ततो हाहारवमुखर आस्थानजने संसंभ्रमं कुमारः । चन्दनरससेकाचूपचारं करोति कारयति च ॥४२॥ अथ लब्धचेतनं तं क्षणेन भद्रासने निवेश्य । परिपृच्छति कुमारः किं बाधते युष्माकमझे ! ॥४३॥ अयोन्मीलितनय
3॥॥१९८1 नोऽवलोक्य किमपि चलितृदृष्टया । कण्डूयति वामकर्ण नाभिप्रदेशं परिमुष्णाति ॥४४॥ लज्जां नाटयति न च ददात्युत्तरं पृष्टोऽपि कुमारेण ।।।
G
ainelibrary.org