________________
300
SEARN
AR
मणपवणसउणपरियणअणुकूलत्तेण लग्गसमयम्मि । चउरंगबलसमेओ कुमरो संचलइ नयराओ ॥२८॥ तुरयखुरखणियधूलीमिसेण खोणी नहम्मि संलग्गा । कुमरगुणेसुवरत्ता पत्ता सिन्नस्स छत्तत्तं ॥२९॥ बहुगामागरनगनगरखेडकबडसमाउलं वसुहं । मग्गनराहिवबहुविहियसागओ लंघिउं कुमरो ॥३०॥ सिद्धत्यपुरासन्ने संपत्तो जाव ताव तप्पहुणा । पेसियवरपुरिसेहिं विनतो तुम्ह आवासो ॥३१॥ खीरसरस्सासने तैत्यागमणेण किज्ज. पसाओ। तो कयाचियालावो आवासइ तत्थ गंतुण ॥३२॥ जेण चिय तत्थ कज्जं| सिद्धत्यपुराहिवेण तं सव्वं । अन्नपि कुमरसिविरस्स अप्पियं, अह कुमारोवि ॥३३॥ रमणीयउववणाई सव्वत्तो विम्हएण जा नियइ । सिद्धत्यपुरदिसाओ ता पिच्छद छन्नगयणाई॥३४॥ डिंडीरपिंडपरिपंडराइं इंताई पुंडरीयाई । इयघट्टाई च तहा करिणो करेणुयाई य ॥३५॥ तो सिद्धत्यपुराहिवपुरिसे पुच्छइ किमेयमेयंति ? । ते विनविति सम्मं न मुणेमो किंतु सयमेव ॥३६॥ सिरिमूलदेवदेवो आमनःपवनशकुनपरिजनानुकूलत्वेन लग्नसमये । चतुरङ्गबलसमेतः कुमारः संचलति नगरात् ॥२८|| तुरगखुरखनितधूलीमिषेण क्षोणी नमसि संलग्ना । कुमारगुणेषूपरक्ता प्राप्ता सैन्यस्य च्छत्रत्वम् ॥२९॥ बहुप्रामाकरनगनगरखेटकटसमाकुलां वसुधाम् । मार्गनराधिपबहुविहितस्वागतो लयित्वा कुमारः ॥३०॥ सिद्धार्थपुरासन्ने संप्राप्तो यावत् तावत् तत्प्रभुणा । प्रेषितवरपुरुषैविज्ञप्तो युष्माकमावासः ॥३१॥ क्षीरसरस आसन्ने तत्रागमनेन क्रियतां प्रसादः । ततः कृतोचितालाप आवसति तत्र गत्वा ॥३२॥ येनैव तत्र कार्य सिद्धार्थपुराधिपेन तत् सर्वम् । अन्यदपि कुमारशिबिरस्यार्पितम्, अथ कुमारोऽपि ॥३३॥ रमणीयोपवनादीन् सर्वतो विस्मयेन यावत् पश्यति । सिद्धार्थपुरदिशस्तावत् पश्यति च्छन्नगगनानि ॥३४॥ डिण्डीरपिण्डपरिपाण्डुरान्यायन्ति पुण्डरीकाणि । हयघट्टानि च तथा करिणः कण्वादोश्च ॥३५॥ ततः सिद्धार्थपुराधि
१. तस्स्सा।२ ग. बाग । ३ गड मह प ।
wood
Bain Education
anal
For Personal & Private Use Only
Jainelibrary.org