________________
299
सु००
सी०क०
।१९७
भुषणमल्लकुमरवरं । तहवि न कुपरीवयणं पडिकूलइ इय विचिंततो ॥१९॥ कित्तियमित्तं राहावेहो कुमरस्स मुवणमल्लस्म । तो कुमरदसणूसुयमणेण सिरिसेणनरवडणा ॥२०॥ पहु! तुह पायमलम्मि पेसिओ निविलंबमह कुमरो। नियदसणामएणं दिहि निव्ववउ सामिस्स ॥२१॥ तो अवलोयइ राया गणयमुहं सोय भणड कुमरस्स । अज्ज चिय संझाए जसा मव्वत्थसिद्धिकरा।।२२।। ताराया परिचिंतइ कल्लाणपरंपरा कुमारस्स । एसा, जं आसनं लदं लागं समग्गगुणं ॥२३॥ यत उक्तम्
"लघूत्वानान्यविघ्नानि संभवात् साधनानि च । कथयन्ति गुरुं सिद्धिं कारणान्येव कर्मणाम् ॥" अह सेणावइसामंतपमुहमाणवइ परियणं सारं । कुमरेण समं गमणे संवाहत्यं तु चंपाए ॥२४॥ इत्यंतरम्मि वारुणिआसापासायमाविसइ सूरो । कुमरेण समं गमणे संवाहत्यं तु चराए ॥२५॥ विप्फुरियकिरणरुइरो नक्खत्तगणो विहाइ गयणम्मि । कुमरसहचलियरयणीपरिहियलंकारभारुव ॥२३॥ अह कयमंगलकिच्चो कुलदेवयजणणिजणयपभिईणि । पुजाई नमंसेउं जणयाओ पावित्रं सिक्ख ॥२७॥ ति विचिन्तयन् ॥१९॥ कियन्मात्रं राधावेधः कुमारस्य भुवनमल्लस्य ततः कुमारदर्शनोत्सुकमनसा श्रीषणनरपतिना॥२०॥ प्रभो! तव पादमूले | प्रेषितो निर्विलम्बमय कुमारः । निजदर्शनामृतेन दृष्टिं निवापयतु स्वामिनः ॥२१॥ ततोऽवलोकते राजा गणकमुखं स च मणति कुमारस्य ।। | अथैव संध्यायां यात्रा सर्वार्थसिद्धिकरा ॥२२॥ ततो राजा परिचिन्तयति कल्याणपरम्परा कुमारस्य । एषा, यदासन्नं लब्धं लग्नं समग्रगुणम् ॥२३॥अब सेनापतिसामन्तप्रमुखमाज्ञापयति परिजनं सारम् । कुमारेण समं गमने संवाहार्थ तु चम्पायाम्॥२४॥अत्रान्तरे वारुण्याशापासादमाविशति सूरः । कुमारेण समं गमने संवाहार्य तु चम्पायाम् ॥२५॥ विस्फारतकिरणरुचिरो नक्षत्रगणो विभाति गगने । कुमारसहचलित| रजनिपरिहितालङ्कारभार इव ॥२१॥सब कृतमझकृत्यः कुलदेवताजननीजनकप्रभृतीनि । पूज्यानि नमस्थित्वा जनकात् प्राप्य शिक्षाम् ॥२७॥
१९७१
Jain Educat
i
onal
For Personal Private Use Only
Mainelibrary.org