________________
298 काउं पडिमणइ करहओ तुज्झ । अवयारणयं किज्जउ सामिय ! सहिययसिरोमणिणो॥१०॥ ओ पाणिम्गहनमहसवम्मि सुगहीयनामघेयाए । महपहुगुरुभइणीए तइया रंभाए देवीए ॥११॥ सिरिसिरिसेणस्स नराहिवस्स दिट्ठो कुमारभावम्मि । पारयमाणो पाउआओ ओलक्खिो एवं ॥१२॥ नामपि न वीसरिय, राया तो भणइ पाउया मज्झ । ठवियाओ कणयसयं चित्तूर्ण अप्पिया एवं ॥१३॥ उवयारी कह वीसरसि मज्झ इय मणिविदाहिणो हत्थो। पायलग्गस्स दिनो पिट्ठीए, पुच्छिओ तह य ॥१४॥ कुसलं सिरिसेणनराहिवस्स सो भणइ कामिए तित्थे । पेमामयसंपन्ने तुम्ह वसंतस्स हिययम्मि ॥१५॥ कुसलं चिय पहुणो कारणं तु मह पेसणे इमं वत्य । नामेण रयणमाला अत्थि सुया तस्स किंबहुणा?॥१६॥ रमणीय रमणीयं विहिणो रमणीयणं घडतस्स। आसंसारं मन्ने विनाणपगारसो बाला ॥१७॥ सावि हु कयप्पइसा राहावेहं करेइ जो कोइ । सो चिय मह होइ वरो राया वा रायकुमरो वा ॥१८॥राया पुण बहु मन्नइ तीइ वरं प्रणामं कृत्वा प्रतिभणति करमतस्तव । अवतारणकं क्रियतां स्वामिन् ! सहृदयशिरे,मणेः ॥१०॥ औः पाणिग्रहणमहोत्सवे सुगृहीतनामधे-12 यायाः । मत्ममुगुरुभगिन्यास्तदा रम्भाया देव्याः ॥११॥ श्रीषणस्य नराधिपस्य दृष्टः कुमारभावे । धारयमाणः पादुका उपलक्षित एवम् ॥१॥नामापि न विस्मृतं, राजा ततो भषति पादुके मम । स्थापिते कनकशतं गृहत्विाऽर्पिते एवम् ॥१३॥ उपकारी कवं विस्मयंसे ममेति माणित्वा दक्षिणो हस्तः । पादलग्नस्य दत्तः पृष्ठे, पृष्टस्तथा च ॥१॥ कुशलं श्रीषेणनराधिपस्य स भणति कामिते तीयें। प्रेमामृतसंपन्ने तव | वसतो हृदये ॥१५॥ कुशलमेव प्रभाः कारणं तु मम प्रेषणे इदं तत्र । नाम्ना रत्नमालांऽस्ति सुता तस्य किंबहुना ! ॥१६॥ रमणीय रमणीयं विधे रमणीजनं घटयतः । बासंसारं मन्ये विज्ञानप्रकों वाला ॥१७॥ सापि खल कृतप्रतिज्ञा राधावेषं करोति यः कोऽपि । स एव मम मवति बरो राजा वा राजकुमासे या १८॥ राजा पुनर्बहु मन्यते तस्या बरं मुवनमल्लकुमारवरम् । तथापि न कुमारीवचनं प्रतिकूलयती
Jan Education International
For Personal & Private Use Only
Shelibrary.org