SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ 241 मी०क० पु०३० ११९६ www अत्याणत्यसमुत्थं बुच्छेयं भत्तपाणगाईणं । कुञ्छतो जीवाणं सीहोव्व भमेइ भवगहणे ॥१॥ तयाहि । जलषिजलमेहलाए विलसिरसुरसरिपवाहहाराए । महिमहिलाए मुहं पिव कुसुमपुरं अत्थि वरनयरं ॥२॥ तत्य नरिंदो पडिवक्खकामिणीवयणकमलहिमपसरो। नामेण हेमचंदो चंदो इव सुयणकुमुयाण ॥३॥ रूवविणिज्जियरंभ. विहियारंभा सयावि सुकएसु । तस्सत्थि पियारंभारंभाथंभोरू गयदभा॥४॥ Pा ताणत्यि सत्थसत्योहपारगो धारगो गुणगणाण | तणओ बुहजणपणओ नामेण भवणमल्लोत्ति ॥५॥ सहपंसुकीलिओ कीलिउव्व हिय एण सह कुमारस्स । सिरिसेहरमंतिसुओ सीहो नामेण से मित्तं ॥६॥ अह जुव्वणम्मि पत्तो कुमरो कइयावि रायपामम्मि । जा चिट्ठइ | उपविट्टो ता पडिहारो तहिं पत्तो ॥७॥ विन्नवइ देव ! बाहिं पुरिसो एगो पहुस्स पयकमलं । दट्टुं इच्छइ नय सो अपाणं कहइ कोवि | | अहं ॥८॥ भणइ नरिंदो मुंचसु, मुक्को पत्तो नरिंददिटिपहं । तो हसिउं भणइ निवो गोवसि किं करह! अप्पाणं? ॥९॥ तो सो दंडपणामं अर्थानर्थसमुत्थं व्युच्छेदं भक्तपानकादीनाम् । कुर्वञ्जीवानां सिंह इद भ्रमति भवगहने ॥१|| जलधिजलमेखलाया विलसितृसुरसरि|त्प्रवाहहारायाः । महीमहिलाया मुखमिव कुसुमपुरमस्ति वरनगरम् ॥२॥ तत्र नरेन्द्रः प्रतिपक्षकामिनीवदनकमलहिमप्रसरः । नाम्ना हेमचन्द्रश्चन्द्र इव सुजनकुमुदानाम् ॥३॥ रूपविनिर्जितरम्भा विहितारम्भा सदापि सुकृतेषु । तस्यास्ति प्रिया रम्भा सम्मास्तम्मोरूर्गतदम्मा ॥४॥ तयोरस्ति शास्त्रशत्रौघपारगो पारको गुणगणानाम् । तनयो बुधजनप्रणतो नाम्ना भुवनमल्ल इति ॥५॥ सहपांशुक्रीडितः कीलित इव हृदयेन सह कुमारस्य । श्रीशेखरमन्त्रिसुतः सिंहो नाम्ना तस्य मित्रम् ॥६॥ अथ यौवनं प्राप्तः कुमारः कदापि रानपाचे । यावत् तिष्ठत्युपविष्टस्तावत्प्रतिहारस्तत्र प्राप्तः ॥७॥ विज्ञपयति देव ! बहिः पुरुष एकः प्रभोः पादकमलम् । द्रष्टुमिच्छति नचस आत्मानं कथयति कोऽप्यहम् || मणति नरेन्द्रो मुन्च, मुक्तः प्राप्तो नरेन्द्रदृष्टिपथम् । ततो हसित्वा मणति नृपो गोपयसि किं करम! मात्मानम् ! ॥९॥ ततः स दण्ड .00000 ॥१९६ Main Educatio n al For Personal & Private Use Only hinelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy