________________
296
खत्तियवसम्मि जणपसिद्धम्मि। सम्मं च पालिऊर्ण मोक्खम्मि कमेण संपत्तो ॥१०७॥ एवं अइभारारोवणेण वयमइयरंति जे पढमं । इय दुक्खभायणं ते हवंति तो जयह तच्चाए ॥१०८॥ रणरंगमल्लरायावि निक्कलंक अणुब्वयं पढमं । पाले नियरज्जे उविऊणं सुंदरकुमार ॥१०९॥ रयणमयं जिणपडिमं सुइभृओ पूइऊण भत्तीए । वंदतो परिचत्तो आउसमत्तीए पाणेहिं ॥११०॥ सहसारे इंदत्तं पत्तो तत्तो चुओ य इह भरहे । रहधीरपुरे पुत्तो होऊणं धम्मरायस्स ॥१११॥ पढमवए पव्वइओ अणवज्ज पालिऊण पव्वज्ज । विहुणियकम्मकलंको पत्तो ठगण निराबाई ॥११२॥
इति प्राणातिपातप्रथमाणुव्रते चतुर्थातीचारेऽतिभारारोपणोदाहरणे सुलसश्रेष्ठिकथानकं समाप्तम् । पूर्वोपलवसम्यक्त्वभावतो जिनमतं लब्ध्वा ॥१०६॥ सुकुले कुण्डनगरे क्षत्रियवंशे जनप्रसिद्धे । सम्यक् च पालयित्वा मोक्षं क्रमेण संप्राप्तः ॥१०७॥ एवमतिमारारोपणेन व्रतमतिचरन्ति ये प्रथमम् । इति दुःखमाजनं ते भवन्ति ततो यतध्वं तत्त्यागे ॥१०॥ रणरङ्गमल्लराजोऽपि निष्कलङ्कमणुत्रतं प्रथमम् । पालयित्वा निनराज्ये स्थापयित्वा सुन्दरकुमारम् ॥१०९॥ रत्नमयी जिनप्रतिमां शुचिमूतो पूजयित्वा भक्त्या। वन्दमानः परित्यक्त आयुःसमाप्ती प्राणः ॥११०॥ सहसार इन्द्रत्वं प्राप्तस्ततश्च्युतश्चेह भरते । रणवीरपुरे पुत्रो भूत्वा धर्मराजस्य ।।१११॥! प्रथमवयसि प्रबजितोऽनवद्यां पालयित्वा प्रवन्याम् । विधुनितकर्मकलङ्कः प्राप्तः स्थानं निराधाधम् ॥११२॥
OROAD.00MMMOName.
For Personal & Private Use Only