________________
295
मका
जणेण तस्स दटुं मुहंपि, सयलजणो । अन्नत्तो अवलोयइ सोवि हु वित्तीए विच्छेए ॥९८॥ एक्केणं सगडेणं करेइ वाणिज्जयंपि सु०च. सयमेव । तस्सवि न होइ सुकं तो से आरोवए पउरं ॥९९॥ तत्य कयाणगमेवं भारकंताणं सगडवसहाणं । जाणइ स नेयनिहें अइ-
यारस्सवि न बीहेइ ॥१००॥ सत्त पहाणा गोणा अहन्नया तेण थलसमारुहणे । इकिज्जता चडिउं लग्गा तुट्टा तओ यचिरं ॥१०१॥ ।१९५॥ अणुभविऊण मया ते किणि अन्ने तहेव वाहेइ । तेसुवि मएसु अन्ने, एवं से वच्चए कालो ॥१०२॥ सुकंदविणस्स छुट्टइ बहुयस्स
तहावि इमो न गोणाणं । मुल्लस्स कुणइ गन्नं नय अस्थि दयाए परिणामो ॥१०॥ तो एवं गोणाणं बहुणा कालेण सो वरायाणं ।
बहुयाणं जणिऊणं घोरं पीडं विवत्तिं च ॥१०४॥ तत्तो अपडिकंतो रुद्दज्झाणढिओ मरेऊण । तच्चाए पुढवीए परमाऊ नारओ जाओ KI ॥१०५।। उन्बहिऊण तत्तो घोरं सहिउ चिरं भवे दुक्खं । पुचोवलद्धसम्मत्तभावओ जिणमयं लद्धं ॥१०६॥ सुकुलम्मि कुंडनयरे
स मित्रं सुलसो प्रष्टोऽन्तःपुरे नरपतेः । सर्वस्वं गृहीत्वा मुक्तस्तथापि खलु नरेन्द्रेण ॥९७॥ धिक्कार्यते च जनेन तस्य दृष्ट्वा मुखमपि, सकलजनः । अन्यतोऽवलोकते सोऽपि खलु वृत्तेविच्छेदे ॥९॥ एकेन शकटेन करोति वाणिज्यकमपि स्वयमेव । तस्यापि न भवति शुल्कं ततस्तस्मिन्नारोपयति प्रचुरम् ॥९९॥ तत्र क्रयाणकमेवं माराकान्तानां शकटवृषभानाम् । जानाति स नैवानिष्टमतिचारादपि न बिभेति॥१०॥ सप्त प्रधानानि गावोऽधान्यदा तेन स्थलसमारोहणे । प्रेर्यमाणाश्चटितुं लग्नास्त्रुटितास्ततश्चाचिरम् ॥१०१॥ अनुभूय मृतास्ते क्रीत्वाऽन्यांस्तथैव वाहयति । तेष्वपि मृतेष्वन्यान्, एवं तस्य व्रजति कालः॥१०२॥शुल्कद्रविणस्य च्छुट्यते बहोस्तथाप्ययं न गवाम् । मूल्यस्य करोति | गणनां न चास्ति दयायाः परिणामः॥१०॥तत एवं गवां बहुना कालेन स वराकाणाम् । बहूनां जनयित्वा घोरां पीडां विपत्तिं च॥ १०४॥ तोप्रतिक्रान्तो रौद्रध्यानस्थितो मृत्वा । तृतीयस्यां पृथिव्यां परमायुर्नारको जातः ॥१०॥ उदृत्य ततो घोर सहित्वा चिरं मवे दुःखम् ।
Jain Educatio
n
al
१९५
For Personal & Private Use Only
Mainelibrary.org