________________
294 अह सव्वे नमिउं वचंति ठाणेसु ॥८८॥ | रणरंगमल्लराया पडहयदाणेण निययदेसम्मि । घोसावए अमारि कारागाराई सोहेइ।।८९॥ रहजत्ताउ पवत्तइ सव्वत्य पभावए तहा तित्यं । साइम्मियवच्छल करेइ सारं सुगिहिधम्मे ॥९०॥ जो कोवि उभयसंझं पडिकमइ पढेइ गुणइ सुणई य । जिणसिद्धतरहस्सं वह जिणभवणेसु निच्चरि ॥९१॥ ण्हवणचणारतियलेक्खयमाई करेइ जो विहिणा । सव्वस्सवि सकुटुंबस्स तस्स रणरंगमल्लनिवो ॥९२।। भोअणवत्थासणवाहणाई संपाइए असेसंपि । धम्मव्वयस्स हेउं दव्वं दावावए परं ॥९३।। पायं सावयलोगो न करइ |न कारवेइ वणिजाई । गुरुदेवाण सेवं करेइ निचंपि निश्चितो ॥९४॥ जे भूरिविहवजुत्ता सिपि सयावि कुणइ सम्माणं । पंचपरमिहिमित्तेण सावया जेवि तेसिपि ॥९५॥ हट्टघराणं न करो कयाणगं जं च एकगड्डीए । आणिति निति तस्स य सुकं मुकं नरिंदेण ॥९६॥ अह सो मिचो सुलसो चुक्को अंतेउरीए नरवणो । सव्वस्स वित्तॄणं मुक्को तहवि हु नरिंदेण ॥९७॥ धिक्कारिजइ य
रणरङ्गमल्लरानः परहकदानेन निनदेशे । घोषयत्यमारि कारागाराणि शोधयति ॥८९॥ रथयात्राः प्रवर्तयति सर्वत्र प्रभावयति तथा| तीर्थम् । साधर्मिकवात्सल्यं करोति सारं सुगृहिधर्मे ॥१०॥ यः कोऽप्युभयसन्ध्यं प्रतिक्रामति पठति गुणयति शृणोति च । जिनसिद्धान्तरहस्य | तथा जिनभवने नित्यमपि ॥११॥ स्नपनार्चनारात्रिकलेख्यकादीन् करोति यो विधिना। सर्वस्यापि सकुटुम्बस्य तस्य रणरङ्गमल्लनृपः॥९॥ भोजनवस्त्रासनवाहनादि संपादयत्यशेषमपि । धर्मवतस्य हेतोद्रव्यं दापयति प्रचुरम् ॥१३॥ प्रायः श्रावकलोको न करोति न कारयति वाणिज्यादि । गुरुदेवयोः सेवां करोति नित्यमपि निश्चिन्तः ॥९॥ ये मरिविभवयुक्तास्तेषामपि सदापि करोति सम्मानम् । पञ्चपरमेष्ठिमात्रेण श्रावका येऽपि तेषामपि ॥९५॥ हगृहाणां न करःक्रवाणकं यश्चैकशकला । मानयन्ति नयन्ति तस्य च शुल्कं मुक्तं नरेन्द्रेण १९६॥ अथ
JainEducation
Hot
For Personal & Private Use Only
l
inelibrary.org