________________
सु०च०
१९९४ |
Jain Educa
293
नरवरो किंसरूवमिमं ? ॥ ७९ ॥ तो सम्मत्तसरूवे सवित्यरे वन्नियम्मि मुणिवरणा । भणइ निवो आरोवह सम्मत्तं मज्झ जाजीवं ॥ ८० ॥ तो जंपर मुणिनाहो सहलं न हवेइ भद्द ! एयंपि । रहियं जीवदयाए विसिफलसाहणाभावा ॥ ८१ ॥ यतः । पढउ बहुं कुणड तवं सहउ दुहं वसउ वर्णानिगुंजेसु । जस्स न जीवेसु दया सव्वं चिय निष्फलं तस्स || ८२|| घरउ सिरे जडभारं करउ हुयासस्स तप्पणं हविसा । लुंचउ वा चिहुरचयं चएड पाणेवि तित्थम्मि || ८३ || हवड व वक्कलधारी निरहारी बंभचेरवयधारी । जइ जीवहणणकारी निरत्थयं तस्स ता सव्वं ॥ ८४ ॥ एवं धम्मरहस्सं एयं तत्तं तिलोयसार मिणं । जं जीवाण अहिंसा वहाइअइयारपरिमुक्का ||८५॥ इइ देसणं सुणेउं राया सुलसेण सह वयं पढमं । गिन्हइ सम्मत्तजुयं असमत्यो सव्वविरईए || ८६ ॥ चोरोवि सव्वविरई पडिवज्जइ तह बहू जो अन्नो । जिणभवणबिंबप्रयं तत्थ य विगहाए परिहारं ||८७|| कोवि अणुव्वयमेगं अन्ने सव्वाई कोवि पव्वज्जं । पडिवज्जइ सम्यक्त्वं मयि यावज्जीवम् ||८०|| ततो जल्पति मुनिनाथः सफलं न भवति भद्र! एतदपि । रहितं जीवदयया विशिष्टफलसाधनाभावात् ॥ ८१ ॥ पठतु बहु करोतु तपः सहतां दुःखं वस्तु बननिकुञ्जेषु । यस्य न जीवेषु दया सर्वमेव निष्फलं तस्य ॥ ८२ ॥ धरतु शिरसि जटामारं करोतु हुताशस्य तर्पणं हविषा । लुञ्चतु वा चिहुरचयं त्यजतु प्राणानपि तीर्थे ॥ ८३ ॥ भवतु वा वल्कलधारी निराहारी ब्रह्मचर्यव्रतधारी । यदि जीवहननकारी निरर्थकं तस्य तदा सर्वम् ॥ ८४ ॥ एतद् धर्मरहस्यमेतत् तत्त्वं त्रिलोकीसारमिदम् । यज्जीवानामहिंसा वचाद्यतिचारपरिमुक्ता ॥ ८५ ॥ इति देशनां श्रुत्वा राजा सुळसेन सह व्रतं प्रथमम् । गृह्णाति सम्यक्त्वयुतमसमर्थः सर्वविरतौ ॥ ८६ ॥ चैौरोऽपि सर्वविरतिं प्रतिपद्यते तथा बहुर्वनोऽन्यः । मिनभवनविम्बपूजां तत्र च विक्रयायाः परिहारम् ||८७॥ कोऽप्यणुव्रतमेकमन्ये सर्वाणि कोऽपि प्रत्रज्याम् । प्रतिपद्यतेऽथ सर्वे नत्वा वयन्ति स्थानेषु ॥ ८८॥
ational
For Personal & Private Use Only
सु०क० ।
॥ १९४॥
w.jainelibrary.org