________________
292अविरलपवणपहल्लिरकुवलयदललमाजललवचलाम्म । जीवाण सरीरे जुन्बणे य जुबईजणे तह य ७२॥ मोहबसाउ अपुन्यो पडिबंधो कोइ जम्मि वटुंता । सव्वंपि सरीराइं सासयबुद्धीए मन्नति ॥७३॥ तो तदुवयारकरणेकलालसा सालसा सया धम्मे । पेरिजंतावि हु गुरुजणेण विरइंति अवहेरि ॥७४|| आलस्समोहवन्नाइकारणा गुरुयणस्स विसएवि । अन्ने न इंति न कयाइ जंति जिणमंदिरेसुंपि ॥७५|| कारणवसेण केणइ कस्मवि उवरोइओवि जिणभवणे । कइयावि जति जइ कहवि तहवि भवियन्वयावसओ॥७६॥ रायकहाइसु निरया अन्नेसिपि हु कुणंति ते विग्यं । जिणपूयणवंदणधम्मसवणपभिईसु दुम्मइणो ॥७७॥ ता ताण सव्वविरई दूरे निव्वाणकारणमवस्सं । देसविरईवि दुलहा सम्मपि हुन खलु सुलहं ॥७८॥ अहवा सम्मत्तमवंझकारणं उत्तरुत्तरगुणाणं । तं चिय दुलहं, तो भणइ | वरमुपविष्टः स मुलसोऽपि समागतस्तत्र ॥७०॥ ततो मन्दरमथ्यमानजलधिशब्दानुकारिशब्देन । ससुरासुरपर्षदि मुनिरपि सद्देशनां करोति | ॥७१॥ अविरलपवनप्रचलितृकुवलयदललमजललवचले । जीवानां शरीरे यौवने च युवतिजने तथा च ॥७२॥ मोहवशादपूर्वः प्रतिबन्धः कोऽपि यस्मिन् वर्तमानाः । सर्वमपि शरीरादि शाश्वतबुद्या मन्यन्ते ॥७३॥ ततस्तदुपचारकरणकलालसाः सालस्याः सदा धर्मे । प्रेर्यमाणा अपि खलु गुरुजनेन विरचयन्त्यवहेलाम् ॥७॥ आलस्यमोहरक्तादिकारणाद् गुरुजनस्य विषयेऽपि । अन्ये न यान्ति न कदाचिद्यान्ति | जिनमन्दिरेष्वपि ॥७९॥ कारणवशेन केनचित्कस्याप्युपरोधतोऽपि जिनभवने | कदापि यान्ति यदि कथमपि तथापि भवितव्यतावशतः॥७६॥ | रागकथादिषु निरता अन्येषामपि खलु कुर्वन्ति ते विघ्नम् | जिनपूजनवन्दनधर्मश्रवणप्रभृतिषु दुर्मतयः ॥७७॥ तस्मात् तेषां सर्वविरतिदूरे निर्वाणकारणमवश्यम् । देशविरतिरपि दुर्लभा सम्यक्त्वमपि च न खलु सुलभम् ॥७८॥ अथवा सम्यक्त्वमवन्ध्यकारणमुत्तरोत्तरगुणानाम् । | तदेव दुर्लभं, ततो भणति नरवरः किंस्वरूपमिदम् ! ॥७९॥ ततः सम्यक्त्वस्वरूपे सविस्तरे वर्णिते मुनिपतिना । भणति नृप आरोपयत
OROBOROSCORPORONORBON
For Personal & Private Use Only