________________
291
सुक
सु०च०
॥
१९३।
| वइणा नियनिम्गमणाउ ताण मिलणतं । कहिऊणं वुत्तं भणिओ सुलसो जहा तुम्हे ॥६॥ जो जाणिज्जइ सामी जस्स, समप्पेह | तस्स तं सव्वं । भूमिगिहट्ठियवत्युं से मिल्लेह भंडारे ॥६४॥ एयाओ बालियाओ नियनियगेहेसु जह पहुप्पंति । तह कुणह, तओ | मंती तस्साएसं लहुं कुणइ ॥६५॥ करिखंधसमारूढो नयराभिमुहं तो निवो चलिओ । चोरोवि अंगरक्खाण अप्पिडं चालिओ समगं ॥६६॥ मग्गे गच्छंतेणं जगनंदणकेवली केणयकमले । अइविउले उवविद्वो दिट्ठो धम्म पयासंतो॥६७।। हत्यीओ ओयरि पत्तो मुणिपायपंकयस्संते । ति पयक्खिणीकरेउं बंदइ रायावि वरविहिणा ॥६८॥ सामंताई लोओ सब्बोवि हु पणमिऊण उवविद्यो । चो| रोवि विनवावइ नरनाहमहंपि मुणिनाहं ॥६९॥ इच्छामि वंदिउं तो रन्ना आणाविओ पणपिऊण । मुणिवरमुवविठ्ठो सो सुलसोवि | समागओ तत्य ॥७०॥ तो मंदरमंथिजंतजलहिसद्दाणुगारिसद्देण । मसुरासुरपरिसाए मुणीवि सहेसणं कुणइ ॥७१॥ तथाहि;पुरुषो दृश्यत इह बद्धो नाम ! ॥१२॥ ततस्तेभ्यो नरपतिना निजनिर्गमनातेषां मेलनान्तम् । कथायित्वा वृत्तान्तं भणितः सुलसो यथा यूयम् ॥६॥ यो ज्ञायते स्वामी यस्य, समर्पयत तस्मै तत् सर्वम् । भूमिगृहस्थितवस्तु शेषं मुञ्चत भाण्डांगारे ॥६॥ एता बालिका निजनिजगृहेषु क्या प्रभवन्ति । तथा कुरुत, ततो मन्त्री तस्यादेशं लघु करोति ॥६५॥ करिस्कन्धसमारूढो नगराभिमुखं ततो नृपश्चलितः । चौरोऽप्यङ्गरक्षाणामर्पयित्वा चालितः समकम् ॥६६॥ मार्गे गच्छता जगन्नन्दनकेवली कनककमले | अतिविपुल उपविष्टो दृष्टो धर्म प्रकाशयन् ॥१७॥ हस्तितोऽवतीर्य प्राप्तो मुनिपादपङ्कजस्यान्ते । त्रिः प्रदक्षिणीकृत्य वन्दते राजापि वरविधिना ॥६८॥ सामन्तादिलोंकः सर्वोऽपि खलु प्रणम्योपविष्टः । चौरोऽपि विज्ञपयति नरनाथमहमपि मुनिनाथम् ॥६९॥ इच्छामि वन्दितुं ततो राज्ञाऽऽज्ञापितः प्रणम्य । मुनि
१.सरक मम्मि । वनयमप ।
0000000000
NÊNON “NÀNo&NVN
१९३॥
JanEducall
lond
For Personal
Private Use Only
.